________________
१३०
गुजरातना ऐतिहासिक लेख
६२ ष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥[ २५ ]सा
६३ मान्योयं' धर्म्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । सर्व्वानेतान्भाविनः पार्थिवेन्द्रान्
६४ भूयो भूयो [ यचते रामभद्रः ॥ [ २६४ ] श्रीत्रिविक्रमभट्टेन नेमादित्यस्य सूनुना कृता प्रशस्तेयं श्री [ ॥ - . ]
बीजा दानपत्रनुं अक्षरान्तर पहेलुं पतरूं
१ ओं स्वस्ति स वोव्याद्वेषसा धाम यन्नामिकमलं कृतं । हरश्च यस्य [ का ]तेन्दुकलया कम
२ लंकृतम् ॥ [ १ ] जयति "विवुधवन्धुर्विन्ध्यविस्तारिवक्षस्थलविमल विलोलत्कौ स्तुभः कंस
३ तुः । मुखसरसिजरङ्गे यस्य नृत्यंति लक्ष्म्याः स्म [ र ] भरपतिताम्य चारकास्ते कटा
४ क्षाः ॥ [ २ ] स जयति भुजदण्डसंश्रयश्रीः समरसमुद्धृत[ दु] र्द्धरारिचक्रः । अपहृतवलिर्म
५ ण्डलो नृसिंहः सततमुपेन्द्र इवेन्द्रराजदेवः ॥ [ ३ ] अस्ति श्रीनाथनाभिस्फुरदुरुसरसांभोज [ 1 ]
६ जन्मा [ स्व ]यंभूस्तस्मादत्रिः सूतोभूदमृतकरपरिस्पन्दै इन्दुस्ततोपि । त[स्मा ]द्वंशो यदूनां -
७ जगति स ववृषे यत्र तैस्तैव्विलासैः शार्ङ्ग गोपाङ्ग [ नानां ] नयनकुवलयै८ रर्च्यमानश्चचार || [ ४ ] तत्रान्वये विततसात्यकिवंशजन्मा श्रीदन्ति दुर्गनृपतिः
९ पुरुषोत्तमोभूत् । चालुक्यवंशजलधेः स्ववमेव लक्ष्मीर्यं शं[ स्व ] चक्रकर लांछ१० न [म][जगाम ॥ [ १ ] कृत्वास्पदं हृदयहारिजघन्यदेशे स्वैरं पुनर्मृदु विमर्द्य च मध्यदेशं ।
११ यस्यासम्[ स्य ] समरे वसुधाङ्गनायाः कारचीपदे पदमकारि करेण भूयः ॥ [ ६ ] आसेतोः सा
૧ છંદ લેાક અનુષ્ટુપ્ર છંદ શાલિની ૩ છંદ લેાક ( અનુષ્ટુપ) જગ્યાના અભાવે આ ક अधुरेश छोडी हेवामां आते ४ वां विवुधबन्धु व कंसकेतुः पांथा बलि ८काची.
७
या परिष्यन्द
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com