________________
कपडवंजर्नु कृष्ण २ जानुं दानपत्र
११९ ४५ च तान्येव नरके वसेत् । विन्ध्याटवीष्वतोवासु शुष्क( : ) कोटरवासिनः [1]
महाहयो हि जाय४६ न्ते भूमिदानं हरंति ये । स्वदत्तां परदत्तां वा यत्नाद्रक्ष नराधिप(:) [1] महीं
महीभृतां श्रेष्ठ दा४७ नातुं श्रेयोनुपालनं । वानिहे दत्तानि पुरा नरेन्द्रैः दानानि धर्मार्थयशस्क.
राणि । निर्मा४८ ल्यवन्तः प्रतिमानि तानि को नाम साधुः पुनरावदीत(:) । साने
भाविनः पास्थिवेन्दात् भू४९ यो भयो याचते रामभद्रः [1] सामान्योयं धर्मसेतुर्नृपाणां काले काले पाल.
नीयो भव५० द्भिः । वहुभिर्वसुधा भूक्ता राजभिः सगरादिभिः । [। ] यस्य यस्य यदा भूमिः
पतरं त्रीजें ५१ तस्य तस्य तदा फलं । इति कमलदलाम्बु(:) वि. ५२ न्दुलोलो श्रियमवलोक्य मनुष्यजीवितञ्च । सकलमिद. ५३ ससाश्वतं [च ]ी न हि मनुजैः परकीर्तये' विलोप्याः । स्वदत्तां परद
ताम्वा यो हरे५४ त वसुन्धरां [1] स विष्ठायां कृमिभूत्वा पितृभिः सह पच्यते । भूमि यः प्रति
गृहाति" य५५ श्च भूमि प्रयच्छति । उभौ तौ पुण्यकाणौ नियतौ स्वर्गगामिनौ । अमे.
रपत्यं प्र५६ थमं सुवर्ण भूवैष्णवी" सोमसुताश्च गावः । लोकत्रयं तेन भवेत्' दतं यः
कांचनं ५७ गां च मही" च दद्यात् । वहि वहिसुतं चाम्वु पंचपूती प्रजायते । दत्वा.
सर्वरसां चैर्षे ५८ न मयों जायते पुनः । सर्वेषामेवे दानानां एकजन्मानुगं फलं । हाटके
क्षितिगौ. ५९ रीणां सप्तजन्मानुगं फलं । स्वहस्तोयं श्रीमदक्कुकस्य श्रीधवलप्पसू. ६. नोः । शकसंवत् ८३२ वैशाखशुद्ध पौर्णमास्यां महावैशाख्या पुर्व ६१ देवब्रह्मदायों दत्तः [1] लिखितमिदं शासनं कुलपुत्रकेणाम्मैय६२ केन नेमादित्यसुतेनेति । यदत्रोनाक्षरमधिकाक्षरम्वा तत्सर्वं प्रमा६३ णमिति व्यासतुल्यापि मुह्यति ॥ स्वहस्तोयं श्रीचन्द्रगुप्तस्य ॥
१ नात् २ यानीह 3 ल्यवान्तप्रति ४ सर्वानेव ५ वेन्द्रान् । लोलां ७ मशाश्वतं ८ मुद्धा कीर्तयो १.गृहाति ११ ष्णवी. १२ लोकत्रयं १३ भवेत्तु १४ महीं १५ पञ्चकृत्वः १६ वहिं १७ चैव १८ सर्वेषामेव हरक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com