________________
गुजरातना ऐतिहासिक लेख ३० शत्रून् (।) समधे' यशसा कुलमलंकृतं । [ १६ ] श्रीमद्वल्लभराजः
श्रीहर्षपुरोप३१ [ल ]क्षितामामा । भुंजत्ये कालवर्षः अर्धाष्टशतोपसंख्याता । [ २० ]
सर्वानागामि ३२ भद्रनृपतिमहासामन्तामात्यवलाधिकृतविषइकमहत्तरात् (।) समनुवोध३३ यत्यस्तु वः संविदितं यथा श्रीखेटकहर्षपुरकासद्हएतत् (1) अर्द्धाष्टम३४ यं समधिगतपंचमहाशद्वमहासामन्तप्रचण्डदण्डनायकश्रीचन्द्रगु३५ से (।) मया श्रीहर्षपुराीष्टमशतान्त[ : ] पाति[ क ]पटवाणिज्यचतुर(।)शीति
पतरूं बीजें 'बी' ३६ काप्रतिवद्धरूरिद्धादशकान्त[ : ] पातिव्याघ्रासमामः सवृक्षमालाकुलः सदण्ड
दशाप३७ राधः ससीमा पर्यन्त[ : ] सकाष्ठतृणकूपतडागोपेतः सभोगभाग[ : ] सहिरण्यः
चतुरापाटनो३८ पलक्षितः घाणक पलसमेतः ( समभिलिख्यते ) । आघाटन्नौनि अभिलिरूयन्ते । • पर्वतः पंथो. ३९ डाग्रामो वित्खावल्लीच । दक्षिणतः केरडवल्लीग्रामो ( । अ )रलुवकग्रामश्च ।
पश्चिमत[ : ] नावा. ४० लिका अपूवल्लोच । उत्तरतः अम्वाउञ्चग्रामः [1] एवं चतुरापाटनोपलक्षितः
वस्लूरिका४१ ग्रामः भट्टवास्तव्यवाजिमध्यन्दिनभरद्वाजसगोत्रसब्रह्मचौरी ब्राह्मणवेधभट्टे वन्व ४२ सुताय (।) स्नात्वौदकातिसर्ग" वलिचरुकवैश्वदेवार्थ" प्रतिग्रहेण प्रतिपा
दितः [1] तदर्थम४३ स्मैपदत्तधर्मदाय[ : ] सर्वेरेवा गामिभोक्तृभिः अस्मयुरोधापालनीयो( अ).
नुमन्तव्य१४ च [1] उक्तं च (।) रिषि" व्यासेन । षष्टिवर्षसहस्राणि स्वर्गे तिष्टति"
भूमिदः [1] आच्छेत्ता चानुमती
१ समरे २ कुल 3 राजः ४ तान् प्रामान् ५भुनच्य ख्यतान् ७ वाया विषयिकमहत्तरान् ८ वाग अर्धाष्टमशतमध्ये ५ वाया घासक १० वांया आघाटनानि ११ वाया वास्तव्यभरद्धाजसगोत्रवाजिमाध्यंदिनस प्रहाचारि १२ वांया भाय १३ वाया स्नात्वोदकातिसर्गेण १४ देवाथै १५ स्मत्प १६ पाया सर्वैरेवा १७यि। अस्मदनुप १८ वांया ऋषि 16 वांय तिष्ठति २० बाय चानुमन्ता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com