SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कपडवंजन कृष्ण २ जानुं दानपत्र ११७ १५ चरणलग्नानां [1] परुषरधे' निगडानां अनवरतं श्रूयते लोके । [ १० ] तस्याद्वभूर्व १६ राजा प्रथितयश[ स ]: (।) शुभतुङ्गनामायै । योसावकालवर्षोपरनामों १७ गीयते लोके । [ ११ ] कृष्णचरितः स एव हि हितकृतेये यो वि[ भ ] १८ तिं वर्णानां । राज्यं निहतारातिः (।) स्वभुजेन भुवं च (कृ) पतरूं बीजं अ १९ कृष्णा इव । [ १२ ] अस्य चरणप्रभावाद्ब्रह्मवकान्वयमगादृशं लक्ष्मी [1] २० पश्चाद्भूतकविन्द्रै रनवरतं पढ़यति प्रकटं ॥ [१३] तस्मादन्वयसागरात्स२१ मभव[ त् ] श्रीशुद्ध त्कुम्वडिः तस्माच्चापि वभूव दर्पदलन[ : ] श्रीदेगडिम्वि द्विषां [1] येनानेकनरे२२ न्दन्तिदलनात्प्राप्तं यशः साश्वत' सिंघेनेव रणाटवी विरचितान्निवीके मेकाकिना । [ १४ ] २३ तस्माज्जातः प्रचण्डः प्रचरखरकराक्रान्तनि[ : ] शेषभूभृन्नाम्ना श्रीराजहंस[ : ] प्रतिदि२४ नमुदयी क(1)श्यपाद्वा पिवश्वान्येनानीती निजं श्रीः पुनरपि भवनं चंचली कापि या२५ न्ती पार्थेनोवारिचक्रे प्रमथने पटुना शांभवं भव्यभावं । [१५ ] निर्जितसक ल[1]रिजनः श्री. २६ धवलप्पः प्रसिद्धतरनामा । धवलितभुवनो जयससी" संजातः पवनसुनु रिख । [१६] २७ सिंघीभूयें विपक्षण गृह्यमान यशेप्सुना [1] दत्तं स्वसामिनो" येन तं निह त्याशु म. २८ ण्डलं । [ १७ ] तस्मात्प्रचण्ड[ : ] संजातः समरे यशः लंपटः [ 1 ] अक्कु वश्चापि खङ्गेन विख्या२९ तो निर्मलो भुवि । [१५ ] सेल्लविद्याधरेणापि सेलल्लालित पाणि( तपाणि) ना [1] निहत्य (1) वो २ तस्माद्वभूव, 3 नामायम् ४ वर्षापरनामा. ५ कृतये. लक्ष्मीः ७ कवीन्दैः । श्रीशुद्ध पछी भां से धासना पहनी ॥३२ २ . शाश्वतं सिंहेनेव १० रचितं निर्भीक ११वांया विवस्वान् । येनानीता. १२ पार्थेनेवारि चक प्रमथन १३ यशपा १४ सिंहीभूय. १५ माणं १६ स्वस्वामिने १७ शेलुललित ले. ४४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy