________________
११६
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं पहेलं १ ओं [॥] स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कान्तेंदुकलया
कमलंकृतं । [१] आसीन्मु२ गरि( तः ) संकाशः कृष्णराजः क्षिते[ : ]पतिः । अप्रमेयवसोता साक्षाधर्म
इवापरः । [२] ३ शुभतुङ्गतुङ्गतुरगप्रवृद्धरेणूर्द्ध रुद्धरविकिरणं । ग्रीष्मेपि नभो निखिलं प्रावृट्का४. लायते स्पष्टं । [३] तस्यात्मजः श्रीध्रुवराजनामा महानुभावः प्रथितप्र
तापः [1] प्र१ साधिताशेषनरेन्दचक्रः क्रमेण वालार्कवपुर्वभुव । [ ४ } शशधरकरनिकरनिभं
यस्य य६ शः सुरन( 1 ) गाग्रसाणुस्थै: [। ] परिगीयते समन्ताद्विद्याधरसुन्दरीनिवहैः ।
[५] तस्याप्यभुः ७ [वनमारभृतः समर्थः पार्थोपमपृथुसमानगुणागुज्ञः [1] दुरिवइरि८ वनितातुलतापहेतुः गोविन्दराज इति सुप्रथितप्रतापः । [ ६ ] यस्य प्रभोशु
तुर चारुरु९ दारकीर्तेः रामापरो' बिरुपमस्य पितुः सकाशात् [1] श्वश्वेप्यनेकै तनयेषु गुणा १० तिरेकान्मूर्दाभिषिक्त( : ) नृपसम्मतमाशु राज्यं । [ ७ ] रक्षितं येन नि[:]
शेष चतुरंभोषिसंयु११ तं । राज्यं धर्मेण लोकानां कृता तुष्टि[ : ] परा हृदि । [ ८ ] सूनुतस्यो
तिवीरः सकलगुणग१२ णाकारभूतो वभूव( : ) भूपालात्कंटिकाभि'' सपदि विघटितान्वेष्टइत्वों
ददाह । १३ राज्यं यस्याभिमानी रिजमपि" चलितं वाहुवीर्यादा पृथ्वीमेकातपतुांमै - १४ कुरुत वलवान् श्रीमहाराजषंडः । [६] यस्य विभो[ : ] कारायां रिपुर
मणीचारु.
१ पाया साक्षाद्धर्म २ या रेणूर्ध्व ३ वांया सानुस्यैः ४ पाया वैरि ५ पांया यश्च प्रभोश्चतुर ५ वाया रामोपरो भय रामोपमो. ७ वाया सत्स्वप्यनेक ८ पाय माप? ८ वाया सूनुस्तस्या १०वया भूपालान्कण्टकाभान् ? ११ वाया न्वेष्टयित्वा. १२ यश्चाभिमानी निजमपि. १३ दवाप. १४ पत्राम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com