________________
११२
गुजरातमा ऐतिहासिक लेख
स
...
च समघितगत शेषमहाशब्दमहा [ सामन्ता ]धिपति श्रीमदकालवर्ष श्रीकृष्ण राजः सवनिष समनुबोधयत्यस्तु वः संविदितं यथा मया श्रीअडूलेश्वरावस्थि [ ते ] नमातापित्रोरात्मनश्चैहिकामुष्मिकपुण्ययशोभिवृद्ध[ ये ] नर्मदायां भगवतीर्थे स्नात्वोदकातिसर्गेण श्री वरिअविवस्तव्यतत् त्रैविद्यसामान्यकुण्डिनसगोत्राध्वर्युसब्रह्मचारिब्राह्मण श्री अजवासावकसुताय श्रीतणुअवासावका [य] श्रीगुहेश्वरभ्रात्रे द्वाभ्यां प्रतिपादितः श्रीकोङ्कणविषयान्तर्गतवरिअविषोडशो[ रग्रामशत ] मध्य [ वर्ति ] कविठसाढयभिधानमामो यस्याघाटनानि पूर्वतो वलछग्रामसीमा । दक्षिणत उत्तरपढवणकग्रामसीमा । पश्चिमतो वरिअविपट्टनसीमा । उचरतो वसुहारिकग्रामसीमा । एवं चतुराघाटनोपलक्षितः
200
पतरूं बीजुं. बी. पंक्ति ११:
`शकनृपकालातीतसंवत्सरशतेष्वष्टसुदशोत्तरेषु चैत्रेमावास्या [ यां ] सूर्यग्रहणपर्वणि स्नात्वोदकातिसर्गेण बलिचरुवैश्वदेवाग्निहोत्रानुष्ठानादिक्रियोत्सर्पणार्थं प्रतिपादितः ॥
...
पतरूं बीजुं. बी. पंक्ति १४:
द्रम्माश्च त्रिभिः स्कन्धकैर्देयाः । प्रथमं भाद्रपदे द्वितीयं कार्त्तिके तृतीयं माघे ॥ पतरू त्रीजुं, पंक्ति १२ः
दूतकोत्र महत्तमसर्वाधिकारी ब्राह्मणोल्लैयको नाम्ना । लिखितं चैतन्मया महासंधिविग्रहाधिकारि [ णा ] श्रीजज्जकेन श्रीकलुकसूनुनेति ॥ स्वहस्तोयं मम श्रीमदकालवर्ष श्रीकृष्णराजस्य ॥
१ भुपतरामा भ्रातरे ट्र्यो [ : ] पनि छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)