________________
अंकुलेश्वरना कृष्ण २ जानुं एक दानपत्र ६ त्रयं तेन भवेधि दत्तं य कांन्चनं गांच महिन्च दद्यात् [1] विद्धयाटवश्वतोयासु
शुहकाकोटरवासिन[। कृष्णाहयो हि जा ७ यन्ते भूमिदायं हन्ति येः [ 1 ] कन्यामेकं [गव ]मेिकं भूम्यामप्येकमंगुलं । हरं __ नरकमायाति यावदाहूतसप्लवंः [॥] ८ यानीह दतानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणिः [1] निर्माल्यनिष्ठीव.
समानि तानि तानि को नाम साडु ९ पुनराददीतः [॥] स्वदता परदतां वा यत्नाद्रक्षनराधिप [1] मही महिभूजा
श्रेष्ट दाना श्रेयोनुपालनंः [॥] वहु१० भिव्वसुधा भुक्ता राजभि सगरादिभि [1] यस्य यस्य यदा भूमि तस्य तस्य
तदा फलंः [॥ ] इति कमदलावुविन्दुलोला ११ श्रीयमनुचिन्त्य मनुश्यजीवितं चः [1] अतिविमलमनोभि[ रात्म ]नीनैन हि
पुरुशै परकीयो विलोप्या [1] १२ दूतकोत्र महत्तमसर्वाधिकारि ब्राह्मण अल्लैयक नान्माः लिखितं चैतन्मया
महासन्धिविग्र१३ [ह ]धिकारी श्रीजजकेन श्रीकलुकसूनुना इतिः ॥ स्वहस्तोयं मम श्रीमद१४ कालवर्षश्रीकृष्णराजस्यः ॥
दानपत्रना महत्वना भागोनुं सुधारेलं अक्षरान्तर
[पतरूं बीजें- ए. पंक्ति १३ ] २० श्रीदन्तिवर्मण .... तस्य ... सुत .... प्रबलप्रतापः' २१ यस्यानेकनरेन्द्रवृन्दविनुतस्यापू [4]------
-- . . . -- [अं] हिपद्मद्वयः । प्रोत्खातासिलता[प्रहार दलितद्विदन्ति कुम्भस्थलः शूरः सज्जनवत्सलः सुसरलः -- - - - २२ ... ... पीतमथो यशश्च' २३ येन खजगद्वितीयेन वल्लभनृपस्य पश्यतः । उज्जयिन्यां रिपूञ्जित्वा दूरमुत्तम्भितं
यशः २४ तेनेदमनिलविद्युच्चञ्चलमालोक्य जीवितमसारम् क्षितिदान परमपुण्यः प्रवर्तितो
धर्मदायोयम् ૧ આ ભાગને છંદ, વસંતતિલકા હોય એમ જણાય છે. ૨ છંદ શાર્દૂલ. ૩ આ સાત પદો ઉપજાતિ અથવા વસંતતિલકા છંદવાળા લોકનાં હશે. ૪ શ્લોક ૨૩ ને છંદ અનુટુ. બીજું, ચરણ અનિયમિત છે. ૫ લેક ૨૪ લેખ નં. ૩ ને ૪૩ મો શ્લોક છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com