________________
१०४
गुजरातना ऐतिहासिक लेख
७६ इति कमलदलाम्बुविन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च [ ।] अति विमलमनोभिरात्मनीन हि पुरुषपरिकीर्त्तयो विप्यः ॥[ ५६ ] लिखितं चैते धर्माधि७७ करणसेनमौगिकेन वालभ कायस्थवंशजातेन । श्रीमदमोघर्व षदेव कमलानुजीविनाँ गुणधवलेन वत्सराजसूनुना ॥ महत्तको -
११
७८ गोगूराणर्क राजास्वमुखादेशेने ॥ दूतकमिति मंगल महश्री
11 -1- 11
१ वदलाम्बुबिन्दु २ वा रात्मनीनैर्न 3वां पुरुषैपर ४ [ विलोप्याः ५ वायो चैतद ९ वा धर्माधिकरणिक ७वा देदकमला ८वां राणको
राजस्त्र
१० वा दूतक इति
११ वां मङ्गलं महाश्रीः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)