________________
अमोघवर्ष १ लानां संजानना ताम्रपत्रो
६५ नानि': पूर्व्वतः कल्लुवी समुद्रगामिनी नदी । दक्षिणतः उप्पलहत्थकं भट्टग्रामः । पश्चिमतः नन्दग्रामः । उत्तरतः धन्नवल्लिकाग्रामः । अयं ग्रामस्य संज्जाने ६६ पत्तने शुकंन शुष्णयामिग्रामं सवृक्षमालाकुलं भोक्तव्यं । एवमयं चतुराघाटनोपलक्षितः सोद्रंगस्स परिकरः सदण्डदसपराधः सभूतापाचप्रत्ययः सोत्प
६७ द्यमानविष्टिकः सधान्यहिरण्यादेयः अचाटभटप्रवेश्यः सर्व्व राजकीयानामहस्तप्रक्षेपणयाँ आचन्द्रार्कार्णवक्षितिस रिस्पर्व्वतसमकालिनः पुत्रपौत्रान्वयक्रम - ६८ पभोग्यः पूर्व्वप्रत्यब्रह्मदेवदायर हितोभ्यन्तरसिद्ध्यायं भूमिच्छिद्रन्याएनं शकनृपकालातीतसंवत्सरशतेषु सप्तसु नवतृतयत्यधिकेषु नन्दनसंवत्सरान्तर्गतपुष्य. ६९ मास उत्तरायणमहापर्व्वणि 'वैलिचरुवैश्वदेवाग्निहोत्रतिथिशं ( सं ) तर्पणार्थं अद्यो - दकादिसर्गेण प्रतिपादितः अतोस्योचितया ब्रह्मदायस्थित्या भुंजतो भोज
यतः कृषतः कर्षयतः प्रविशतो वा न कैश्चिल्यापि परिपन्थना कार्य्यी तथागामिभद्रनृपतिभिरस्मद्वंश्यैरन्यैर्व्वा सामान्यं भूमिदानफलमवेत्य विद्युल्लोला७१ न्यनित्यैश्वर्य्याणि त्रिणामलग्नजलविन्दुचंचल च जीवितमाकलय्य स्वदायनिविशेषोयमस्मद्दायानुमन्तव्यः प्रतिपालयितव्यश्च ॥ यश्वाज्ञानतिमिरपट
७२ लावृतमतिराच्छिद्यमानके चानुमोदेत स पंचभिर्महापातकैस्सोपपात कैश्च सयुक्त स्यादित्युक्त च भगवता वेदव्यासेन व्यासेन । षष्ठि ३ वर्षसहस्रा
७०
७३ णि स्वर्गे तिष्ठति भूमिदः [* ] आच्छेता ( चा ) चानुमन्ता च तान्येव नरके वसेत् [ ॥* ] विन्ध्याटवीष्यतोयासु शुष्ककोटरवासिनः [ । ÷ ] कृष्णसर्पा हिजायन्ते भूमिदानं हरन्ति
७४ येत् ॥ [ ५५ ]अझेपेत्य प्रथमं सुवर्ण भूवैष्णवी सूर्य्यसुताश्च गावः [1] लोकत्रयं तेन भवेद्धि दत्तं यः काण्चैनं गां च महीं च दद्यात् ॥ [ ५६ ] बहुभिर्व्वसुधा भुक्ता
७५ राजभिस्सगरादिभिः [ । ]यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥[ ५७ ] स्वदत्ताम्परदत्तां वा यत्राद्रक्ष नराधिप [1] महीं महिमेतां श्रेष्ठ दानाच्छ्रेयोपौन [ ५८ ]
१०३
नवत्युत्तरत्र्यधिकेषु
૧ વાંચા નાના ૨ હવે પછીના ભાગના સધિના નિયમેાં સચવાયા નથી ૩ વાંચા ચો૪ મા पंडित अर्थ स्पष्ट नथी ५ वी दशापराधः ६ वायो पातप्रत्याय ७ वांथे। णीय ८ यि कालीनः અથવા ८ या प्रदत्तब्रह्म १० वांया भ्यन्तर सिद्धया ११ वा न्यायेन १२ वां त्रिनवत्य भ्मथवा त्रयोनवत्य ) १३ वा बलि भने होत्रातिथि १४ वां णा १५ वां ब्रह्म १९ वांया कैश्चिदल्पापि १७ तृणाम भने बिन्दु १८ वा स्मदायो १८ वा मतिराच्छिन्यादाच्छिय २० वांया २४ । ये २५ वर पातकैरुप २१ वांया संयुक्तः २२ वा स्यादिति उक्तं । २3 वाथे! षष्टिं २१ वाया काश्चनं २७ वय बहु २८ वां महीमतां २८ पायाच्छ्रेयो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)