________________
१०२
गुजरातना ऐतिहासिक लेख ५५ रुडमुद्रयों ॥ [ ५० ] राजन्द्रास्ते' वन्दनीस्तु' पूर्वे 'येषान्धर्मा पालानीयोस्म
दादैः [1] ध्वस्ता दुष्टा वर्तमानास्सधर्म प्रा• ये ते भविनः पार्थिवेन्द्राः
[॥ ५१ ] भुक्तं कै५६ श्चिक्रमेणापरेम्यो"दत्तं चान्यैस्त्यक्तमेवापरैर्यत् [1] कैस्थानित्ये तत्र राज्य
महद्भिः कीर्त्या धर्मः केवलं पालनीय" [५२] तेनेदमनिलविद्युचञ्चलमलो५७ क्य जीवितमसारं । (।) क्षितिदानपरमपुण्यं प्रवर्तितो ब्रह्मदायोय ॥ [५३] ____ स च परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीजगतुंगदेवपादानुध्यातर५८ मभट्टारकमहाराजाधिराजपरमेश्वरश्रीपृथ्वीवल्लभश्रीमदमोघवर्षश्रीवल्लभनरेन्द्रदेवः
कुशली सर्वानेव यथासम्बन्ध्यमानकान्राष्ट्रपतिविषयपति५९ ग्रामकूटयुक्तकनियुक्ताधिकारिकमहत्तस्दी समादिशत्यस्तु (॥) वस्संविदितं
यथा मान्यखेटराजधान्यातस्थितेने मया मातापित्रोरात्मन( क )श्चैहिकामु६० त्रिकपुण्ययशोभिवृद्धये ॥ ॥ करहडविनिर्गतभरद्वामाग्निवेश्यानां आंगिरसपारुह
स्पत्यांनी भारद्वानाजेसब्रह्मचारिणे साविकूवारक६१ मइतपौत्रीय । गोलसडगमिपुत्राय । नरसिघदीक्षित": । पुनरपि तस्मै विषय
विनिर्गती । तस्मै गोत्रेच भट्टपौत्राय । गोविद्गभट्ट६२ पुत्राय । रच्छादित्यक्रमईतैः । तस्मिं देषे । वड्डुमुखसब्रह्मैचारिणे दावडिगहि
यसहासपौत्राय । विष्णुभट्ट (1) पुत्राय । तिविक्रम६३ षडंगमिः । पुनरपि तस्मि देषे वच्छगोत्रसब्रह्मचारिणे । हरिभट्टपौत्राय । गोवादित्यभट्टपुत्राय । केसवगहियसाहासैः।
___ पतरूं त्रीजुं ६४ चतुर्कीः नां वढचसखानी । पवं चतुकः ब्राह्मणांनी ग्रामो दत्तः संजाणसमीपव.
निः चतुविंशतिनाममध्ये । रुरिवल्लिकानामग्रामः तस्य चाघाट१ मनुष्टु५७१२ वांय राजेन्द्रा उपाय। वन्वनीया ४ पाये। येषां धर्म वांया पालनी वाय। दाद्यैः ७वांया स्वधर्म ८ वांया भाविकांच्या पार्थि १० सामने पछीना ना शामिनी ११ वाया भुक्तं १२ पां। श्चिद्विक १३ बांया कास्था १४ पाया राज्ये १५ वांया कीत्त्य ११ वाया नीयः १७ वांया विद्युच्चञ्चल १८ पांया ब्रह्म १८७१ सार्या २०वांच्या जगत्तंग २१ पांया सम्बध्य २२ वांया महत्तरादीन् २३ वांया धान्यवस्थितेन २४ पांया भरद्वाजाग्निवेश्यांगिरसबार्हस्पत्यान २५वायो द्वाजगोत्रसब्रह्म २१ वांयाक्रमवित् २७ वाया षडंगवित् २८ वांया नरसिंहदीक्षिताय २६वायो तद्विषय 30वांया विनिर्गताय ३१ पांथा तस्मिन् ३२ वाय। क्रमविदे 33 वाया तीस्मन्देशे ३४ पाया ब्रह्म ३५वांया त्रि 38 वांया गविदे ३७वांया तस्मिन्देशे ३८ वाया वत्स भने ब्रह्म 38 पांय केशव भने साहासाय ४० पाया कानां ४ वाया बढचशा ४२ वांया एवंचतुष्कस्यता ४३ वाया वर्तिचतुर्विशति. .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com