________________
राष्ट्रकूट राजा ध्रुव ३ जानुं भरूचनुं दानपत्र ५ सेन व्यासेन ॥ षष्टिं वर्षसहस्राणिः स्वर्गे तिष्ठति भूमिदः। आच्छेता चानुमंता
च तान्येव नरके वसेत् ॥ [ ४६ ] विध्या ६ वीष्दतोयासु श्रुष्ककोटरवासिनः । कृष्णाहयो हि जायते भूमिदायं भरंति ये ॥
[४७ ] अनेरपत्यं प्रथमं सुवर्णं भूष्ण७ ... ...वी सूर्यसुताश्चगावः । लोकत्रयं तेन भवद्धि दतं यः कांचनं गां च ___ मही[ च दद्यात् ॥ [ ४८ ] वहुभिर्वसुधा भुक्ता राजभिः सगरा८ ... ...दिभिः । यस्य यस्य यदा भूमि स्तस्य[ तस्य ] तदा फलं ॥ [४९]
यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कारणि [1] निर्मा९ ... ... ...त्म्यवांतप्रतिमानी तानि को नाम साधुः पुनरावदीत ।। [५०]
स्वदत्तां परदत्तां वा यत्नाद्रक्ष नराधिप । महीं महिमतां श्रेष्ठ ... ... ... ...दानाच्छेयोनुपालनं ॥ [५१.] नायमत्यंतसंवासः कस्यचित्केनचित्सह । [ अस्ति ] स्वेन शरीरेण किमुतान्यैः पृथग्जनैः ॥ [ ५२] प्राणेन धार्यते कायः स च प्रणः समीरणात् ॥ समीरश्चाति चपलः [कृत ]
मप्यायुरद्भुतं ॥ [ ५३ ] सप्तलोकैक१२ नाथस्य विष्णोरपि महात्मनः । नेयं नियतवासा श्री[ : ] किमुतान्यस्य कस्य
चित् ॥ [५४ ] सामान्योयं धर्मसेतुः स१३ ... द्वेषामिह भूभुजां । यतोतः पालनीयोयं काले काले महात्मभिः ॥ [१५]
कोटिस्तु वाजपेयानां लक्षं विश्वजिता तथा [] । सहस्रम... ... ...श्वमेधानां स्वहस्तश्चैव तत्समं ॥ [५६ ] इति कमलदलावुविन्दुलोलां श्रियमनुचिंत्यमनुष्यजीवितं च । अतिविमलमनोभि... ... ... ...रात्सनीनैः नहि पुरुषैः परकीर्तयो विलोप्याः ॥[१७] श्रीमच्छंभतुंगसुतो धारावर्षानुजः रणे येन निनित्य वैरिव... ... ... ...गर्ग राज्यं विहितं स्थिरं भ्रातुः ॥ [५८ ] भस्मीकृत्यारिसेना हयगजवहुलामप्यसंतुष्टभावो ब्रह्माण्डं व्याप्तुकामः पृथुच... ... ... ...टुलशिखाभासुरः क्रोधवह्निः । दृष्टः पद्मासनाधैर्गगनतलगतैर्यस्य गीर्वाण वृन्दैः ( स ) श्रीमगोविन्दराजो
... ... ...निरुपमविहितो शासने दूतकोत्र ॥ [ ५९] लिखितं चेदं सांघिविग्रहिक श्रीकल्याणे नेति ॥ १९ ... ... ... स्वहस्तोयं मम श्रीध्रुवराज देवस्व श्रीमदकालावर्ष
देवसूनो[ : ॥ ५. पांया हरन्ति. ५. ८ न तस्य शw ilnी नाय ७. ५. ११ पाया प्राणः. पं. १५ वांया नीनैन, श्रीमच्छुभ, नुजो, निर्जित्य. प. १५ वाया सेनां ब्रह्माण्डं. ५.१७ पाय। श्रीमद्गो. पं. १४पाय। विहित:... ..
ले. ३७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com