________________
गुजरातना ऐतिहासिक लेख ७ – ददौ सर्वजनोपकारि । दिने दिने यस्य गृहे नरेन्द्राः सहस्रशो भुंजते भूसु
राश्च ॥ [ ४५] तस्य सुतः स८ त्रपतिः नेनप्यनामा तत्पुत्राय लाक्षायणसगोत्राय जोनिभाअभिधानाय ___ कन्ति पुरप्रति. .९ वृद्धषोडशोत्तरनामशतान्तः पाती पाराहणकं प्रामः यस्याघा
... टनानि पूर्वस्यां दिशि कुंडीरवल्लिका नाम ग्रामः १° दक्षिणतः वेन्नाहारांतः पा११ ... ... ती खौराच्छकं नाम ग्रामः तथा दक्षिणत एव जोणन्धा नाम
प्रामः पश्चिम१२ तः मोत्तकाभिधानं ब्रामणस्थानं उत्तरतः मोइवासकं वाम प्रामः १३ एवमयं चतुराघाटनोपलक्षितः सोद्गः सपरिकरः सवृक्षमालाकुलः ससीमाप
र्यन्तः सदंड... ... दशापराधः सोत्पद्यमानवेष्टिकः सधान्यहिरण्यादेयोऽचाटभट प्रवेश्यः सर्व्वराजकीयानामहस्त... ...प्रक्षेपणीयः भूमिच्छिद्रन्यायेन आचंद्राळणवक्षितिसरित्सर्चतसमका
लीनः पुत्रपौत्रान्वय. १६ क्रमोपभोग्यः पूर्वदत्चदेवदायब्रह्मदायरहितः अभ्यंतर सिध्या शकनृपका
लातीतसंवत्सरश१७ तेषु सप्तस्वेकूननवत्यधिकेष्वहतः संवत् ७८९ ज्येष्ठामावास्यायां आदित्य[ प्र]
हणपर्वणि १८ श्रीभृगुकच्छे नर्मदायां मूलस्थानतीर्थे स्नात्वा सत्र प्रवर्तनाथं वलिचस्वैश्वदे
वामिहोत्रादि१९ क्रियोत्सर्पणार्थ च उदकातिसर्गेण दत्तः अतोस्योचितया ब्रह्मदायस्थित्यामुं. __ जतो भोजयतः
पतलं त्रीजें १ कृषतः कर्षापयतः प्रतिदिशतो वा न केनचित्परिपंथना कार्या । तथागामि नृपति भोगपतिभिरस्म२ द्वंश्यैरन्यैर्वा सामान्यभूदानफलमवेत्य विद्युल्लोलान्यनित्यान्यैश्वर्याणि तृणान
लमजलविंदुचंचलं च जीवितमा३ कलय्य स्वदायनिर्विशेषोयमस्मदायोनुमंतव्यः परिपालयितव्यश्च । यथाजानति
मिरपटलावृत्तम् ४ तिराच्छिद्यादाच्छिद्यमानं वानुमोदेत सपंचभिर्माहापातकैरुपपातकैश्च संयुक्त[:]
स्यादित्युक्तं भगवता वेदव्या५. ४ या वेद.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com