SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ राष्ट्रकूट राजा ध्रुव ३ जानुं भरूचनुं दानपत्र १५ ... ... क्षोभकरः श्रुभतुंग श्रुभकरः सुहृदां ॥ [ ३५ ] तस्मि स्वग्गीभूते गुणवति गुणवान् गुणाधिकप्रीतिः । समभूद्धवराजस१६ मो ध्रुवराजस्तुष्टिकृल्लोके ॥ [ ३६ ] इतोभिमुखमापतत्प्रवलगूर्जराणां वलं (।) इतो विमुख वल्लभो विकृति मागता बान्धवाः (।) १७ ... इतोनुजविकुवितंशममगात्समस्तं भया दहो स्फुरणमद्भुतं निरूपमेंद्र खन. स्य ते ॥ [ ३७ ] गूर्जरवलमतिवल१८ ... ...वत्समुद्यतं वृंहितं च कुल्येन । एकाकिनैव विहितं पराङ्मुखं लीलया येन ॥ [ ३८ ] यश्चाभिषिक्तमात्रः परं १९ ... ...यशः त्यागशौर्यतोवाप । श्रुभतुंगजोतितुंगं पदं पदामोति नाचित्रं ॥ [३९] यश्च स्वभुजवलार्जितमपीह रा२० ज्यं विभज्यभृत्यानां । भयमपि विद्वेषिजने धनं ददावथिने कामं ॥ [४०] धारावर्षसमुन्नति गुरुतरामालो२१ ... ...क्य लक्ष्म्या युतो धामन्याप्त दिगन्तरोपि मिहिरः सदश्यवाहान्वितः । __यातः सोपिशमं पराभवतमोव्याप्ताननः २२ .... .... किं पुनर्येतीवामलतेजसा विरहिता हीनाश्च दीना भुवि ॥ [ ४१] यं प्राप्य विजिजत पूर्वसकलगुणं पालिता२३ ... ... ...पि सगराद्यैः [1] प्रियनाथलाभ तुष्टा वसुधापि सकामतामाप ॥ [४२] तेनेदमनिलविद्युच्चंचलमवलोक्य जीवि पतरूं बीजु 'ब' १ ... ...तमसारं [1] क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायोयं ॥ [ ४३ ] ___ स च समधिगताऽशेषमहाशद्वमहा२ ... ...सामंताधिपतिधारावर्ष श्रीध्रुवराजदेवः सर्वानेव यथासंवध्यमानकात्रा ष्ट्रपतिविषयपतिग्रा३ मकूटायुक्त नियुक्तकाधिकारिक वासापकमहत्तरादिन्समनुदर्शयत्यस्तु वः सवि दितं यथा मया ४ मातापित्रोरात्मनश्चैहिकामुष्मिकं पुण्ययशोभिवृद्धये ॥ विप्रोभूद्भद्रपल्या वहुधन जनतासंकुलायां ध५ रायां (।) ख्यातः श्रीढोड्डिनामा जनितजनसुखोऽध्वर्युसब्रह्मचारी । यस्मिन स्थिजना(:) ददत्यविरतं प्रा६ ज्यं कृतान्नादिकं (1) निश्चिंतोदरपूरणः समभवन्दुभिक्षकालेष्वपि ॥ [ ४४] त्रेनां स लब्ध्वाध्रुवराजदेवात्सपायो तस्मिन् स्वर्गीभते. ५. १८ वाया यशस्याग, यदाप्नोति नो. ५. २१ वांया सर्वैश्य. ५. २२ पांये। पुन. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy