SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ८६ गुजरातना ऐतिहासिक लेख पतरूं बीजुं - अ १ वृद्धिं निनाय [ प ]रमाममोघवर्षी [ भिषा ] नस्य [ २३ ] ॥ राजाभूचत्पितृव्यो रिपुभवविमवोद्भूत्यभावैकहेतु र्लक्ष्मीमानिद्ररा २ ३ ४ ५ ७ ८ .... जोगुणनृपनिकरांतश्चसत्कारकारी । रागादन्यान्व्युदस्य प्रकटितविषया यं नृपा सेवमाना राजाश्रीरेव चक्रे सर्क ९ लकविजनोद्गीततथ्यस्वभावं । [ २४ ] निर्व्वाणावाप्तिवाणा सहितहितजना यस्य मानाः सुवृत्तं (1) वृत्तं जित्वान्यराज्ञां चरित मुदयवान्सर्व्वतोदिक्स केभ्यः । एकाकी दृप्तवैरिस्खलनकृतिसह प्रातिराज्य सशंकः ॥ लाटीयं मंडलं यस्तपन इव निजस्वामिदत्तं ररक्ष ॥ [ २९ ] सूनुर्व्वभूव खलु तस्य महानुभावः शास्त्रार्थ वोध सुख लालितचित्तवृत्तिः । यो गौण नाम परिवारमुवाह पूर्व्वं श्री - ६ कक्कराज [ सुभ ] गव्यपदेशमुचैः ॥ [२६] श्रीकक्कराज इति रक्षित राज्य भारः सारं कुलस्य तनयो नय शलिशौर्यः । त ११ .... ... स्याभवद्विभवनन्दित वन्धुसार्थः पार्थः सदेव धनुषि प्रथमः शूचीनां ॥ [ २७ ] दानेन मानेन सदाज्ञया वा वीर्येण [ शौ ]र्येण च कोपि भूपः । ए [ ते ] न तुल्योस्ति न वेति कीर्त्तिः सकौतुका आम्यति यस्य लोके ॥ [ २८ ] स्वेच्छागृहीत विषया दृढ संघभाजः प्रोद्वृत्तप्ततरशुल्किक [ रा ] ष्ट्रकूटानुत्खातखड्गनिजवाहुबलेन जित्वा योमोघवर्ष इति राज्यपदे व्यधत्त ।। [ २९ ] पुत्रीयतस्तस्य महानुभावः कृती १० कृतज्ञः कृतवीर्यवीर्यः । वशीकृताशेषनरेन्द्रवृन्दो वभूव सूनुध्ध्रुव - राजनामा ॥ [३०] चन्द्रोजडो हिमगिरिः सहिमः प्रकृत्या वातश्चलश्च. तपनस्तपनस्वभावः । क्षारः पयोधिरिति वैस्सममस्य नास्ति येनोपमा निरुपमस्तत एव गीतः ॥ [३१] रण शिरसि खड़घातैर्व्व १२ ल्लभदंडं पराङ्मुखीकृत्य (1) शस्त्रशतशुद्धदेहः स्वर्गमगादेक एवासौ ॥ [ ३२ ] तस्या शेषनराधिपहृतयशसः स्वर्गलोक ... ... ... ... ... ... www १३ 1 गतकीत्तेः । श्रीमान काळवर्षस्तनयः समभूत्कुलालं वः [ ३३ ] वल्लभदंडाकांतं विघटितदुष्टानुजीविवर्गेण । पि १४ तृपर्यागतमचिरान्मडलमध्यासितं येन ।। [ ३४ ] | प्रियवादी सत्यधनः श्रीमाननुजीविवत्सलो मानी । प्रतिपक्ष २। गुणि रान्तश्चमत्कार, नृपान् राज्य. पं. ४ शौर्यशाली ५ ७ पांथे। सदैव ५ ८ पायो कूटान् उत्खात. Shree Sudharmaswami Gyanbhandar-Umara, Surat थे । राज्ये (?) संशको ५६ पांये नयराज्यपदं ५ १3 वां की www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy