________________
८६
गुजरातना ऐतिहासिक लेख
पतरूं बीजुं - अ
१ वृद्धिं निनाय [ प ]रमाममोघवर्षी [ भिषा ] नस्य [ २३ ] ॥ राजाभूचत्पितृव्यो रिपुभवविमवोद्भूत्यभावैकहेतु र्लक्ष्मीमानिद्ररा
२
३
४
५
७
८
....
जोगुणनृपनिकरांतश्चसत्कारकारी । रागादन्यान्व्युदस्य प्रकटितविषया यं नृपा सेवमाना राजाश्रीरेव चक्रे सर्क
९
लकविजनोद्गीततथ्यस्वभावं । [ २४ ] निर्व्वाणावाप्तिवाणा सहितहितजना यस्य मानाः सुवृत्तं (1) वृत्तं जित्वान्यराज्ञां चरित मुदयवान्सर्व्वतोदिक्स केभ्यः । एकाकी दृप्तवैरिस्खलनकृतिसह
प्रातिराज्य सशंकः ॥ लाटीयं मंडलं यस्तपन इव निजस्वामिदत्तं
ररक्ष ॥ [ २९ ] सूनुर्व्वभूव खलु तस्य महानुभावः शास्त्रार्थ वोध सुख लालितचित्तवृत्तिः । यो गौण नाम परिवारमुवाह पूर्व्वं श्री - ६ कक्कराज [ सुभ ] गव्यपदेशमुचैः ॥ [२६] श्रीकक्कराज इति रक्षित राज्य भारः सारं कुलस्य तनयो नय शलिशौर्यः । त
११
....
...
स्याभवद्विभवनन्दित वन्धुसार्थः पार्थः सदेव धनुषि प्रथमः शूचीनां ॥ [ २७ ] दानेन मानेन सदाज्ञया वा वीर्येण [ शौ ]र्येण च कोपि भूपः । ए [ ते ] न तुल्योस्ति न वेति कीर्त्तिः सकौतुका आम्यति यस्य लोके ॥ [ २८ ] स्वेच्छागृहीत विषया दृढ संघभाजः प्रोद्वृत्तप्ततरशुल्किक [ रा ] ष्ट्रकूटानुत्खातखड्गनिजवाहुबलेन जित्वा योमोघवर्ष इति राज्यपदे व्यधत्त ।। [ २९ ] पुत्रीयतस्तस्य महानुभावः कृती १० कृतज्ञः कृतवीर्यवीर्यः । वशीकृताशेषनरेन्द्रवृन्दो वभूव सूनुध्ध्रुव - राजनामा ॥ [३०] चन्द्रोजडो हिमगिरिः सहिमः प्रकृत्या वातश्चलश्च.
तपनस्तपनस्वभावः । क्षारः पयोधिरिति वैस्सममस्य नास्ति येनोपमा निरुपमस्तत एव गीतः ॥ [३१] रण शिरसि खड़घातैर्व्व
१२
ल्लभदंडं पराङ्मुखीकृत्य (1) शस्त्रशतशुद्धदेहः स्वर्गमगादेक एवासौ ॥ [ ३२ ] तस्या शेषनराधिपहृतयशसः स्वर्गलोक
...
...
...
...
...
...
www
१३
1
गतकीत्तेः । श्रीमान काळवर्षस्तनयः समभूत्कुलालं वः [ ३३ ] वल्लभदंडाकांतं विघटितदुष्टानुजीविवर्गेण । पि
१४
तृपर्यागतमचिरान्मडलमध्यासितं येन ।। [ ३४ ] | प्रियवादी सत्यधनः श्रीमाननुजीविवत्सलो मानी । प्रतिपक्ष
२। गुणि रान्तश्चमत्कार, नृपान् राज्य. पं. ४ शौर्यशाली ५ ७ पांथे। सदैव ५ ८ पायो कूटान् उत्खात.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
थे । राज्ये (?) संशको ५६ पांये नयराज्यपदं ५ १3 वां
की
www.umaragyanbhandar.com)