SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२ ४ १८ १४ १३ प्रावृट्कालायते स्पष्टं ॥ [ १२ ] राहप्यमात्मभुजजातवलावलेपमाजौ विजित्य निशितासिलताप्रहारैः । पालिध्वजावलिशु १७ १९ २० १५ १६ सौ शृयो वल्लभो ( । ) भोक्तुं स्वर्गफलानि भूरितपसा स्नानं जगमा....मरं ॥ [ १४ ] येन श्वेतातपत्रप्रहतर विकर त्राततापात्सलीलं (।) जग्मे नासीर धूलीधवलितशिरसा वल्लभाख्यः समाजौ ॥ श्रीमगोविन्दराजो जितजगदहितस्त्रैण वैधव्यदक्षः तस्यासीत्सूनुरेकः ( । ) क्षणरणदलितारातिभत्तेभकुंभ: ॥ [ ११ ] तस्यानुजः श्रीधु २३ .... २४ श्रुभतुंगतुगंतुरगप्रवृद्धरेणूर्वरुद्धरविकिरणं । ग्रीष्मेपि नभो निखिलं २५ ५. १४ राष्ट्रकूट रजा ध्रुव ३ जानुं भरूचनुं दानपत्र .क्रं । कृष्णस्येवाकृष्णं चरितं श्रीकृष्णरा जस्य ॥ [ ११ ] भामचिरेण यो हि राजाधिराज परमेश्वरतां ततान ॥ [ १३ ] पातायश्चतुरंवुराशिरसनालंकारभाजो भुवः ( । ) त्रय्याशापि कृतद्विजा १८ वराजनामा महानुभावोप्रहतप्रतापः । प्रसाषिताऽसेष नरेन्दचक्रः क्रमेण बालार्कवपुर्व्वभूव ॥ [ १६ ] जातेयत्रचराष्ट्राकू[ ट ]वि लकेसनूप चूडामणौ ( । ) गुर्व्वी तुष्टिरथाखिलस्य जगतः सुस्वामिनि प्रत्यहं । सत्यं सत्यमिति प्रशासति सति क्ष्मामासमुद्रांतिका - ( 1 ) मासीद्धर्म्मपरे गुणाभृतनिधौ सत्यव्रताधिष्ठिते ॥ [ १७ ] रक्षता येन निःशेषं चतुरं भोषिसंयुतं । राज्यं धर्मेण लोकानां कुता तुष्टिः परा हृ२१ दि ॥ [ १८ ] तस्यात्मजो जगति सत्प्रथितोरुकीर्तिग्गोविंदराज इति गोत्र ललामभूतः । त्यागी पराक्रमधनः प्रकट प्रतापसंतापिताहि .... 9000 २२ तजनो जनवल्लभोभूत् ॥ [ ९९ ] पृथ्वीवल्लभ इति च प्रथितं यस्यापरं जगति - नाम ॥ यश्चतुरुदधिसीमामेको वसुधां वशे चक्रे ॥ [ २० ] 400 . मरगुरुप्राज्याज्यपूजादरो दाता मानभृदश्रणीर्गुणवंता यौ .... ... एको नेकरंद्रवृंदसहिता न्यस्तान्समस्तानपि प्रोत्खातासिलताप्रहारविधुरां वध्वामहासंयुगे । लक्ष्मीमप्यचलां चका ... रबिलसत्सचामरग्राहिणी ( । ) संसीदद्गुरुविप्रसजनसुहृद्वंधूपभोग्यां भुवि ॥ [ २९ ] तत्पुत्रोत्र गते नाकमाकम्पितरिपुत्रजे ॥ श्रीमहाराजशर्व्वाख्यः ख्यातो राजाभवद्गुणैः ॥ [ २२ ] अर्थषु यथार्थतां यस्समभीष्टफलातिलढवतोषेषु । Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ८५ व्याधापि. ४. १५ वा पूजावर, दवणी योसौ त्रियो सा मासाधिताशेष २३ गावि www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy