________________
८४
अक्षरान्तर
पतरू पहेलुं
१ ओ स्वस्ति [ ॥ ] स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कांतेंदुकलया कमलं कृतं ॥ [ । ] आसीद्विषतिमिरमुद्यतमंडलाम्रो ध्वस्ति नयं - [ ६ ]
२
न्नभिमुखो रणसर्व्वरीषु । भूपः शुचिविधुरिवास्तदिगंतकीत्तिग्गोविन्दराज इति राजसु राजसिंघः ॥ [२] दृष्ट्वा चमूमभिमुखी सुभटाई- [ ७ ]
३ हासा मुन्नामितं सपदि येन रणेषु नित्यं । दृष्टा घरेण दधता भ्रुकुटीं ललाटे खनं कुलं च हृदयं च निजं च सत्यं ॥ [ ५ ] खनं कराया न्मुख
....तश्च शोभा मानो मनस्तः सममेवयस्य । महाहवे नाम निशम्य सद्यः त्रयं रिपूणां विगलत्य कांडे ॥ [ ४ ] तस्यात्मजो जगति विश्रुतकीर्ति
४
५
७
८
९
....
६ 'च्युतदानदंतिदंतप्रहाररुचिरोल्लिखितांसपीठः । क्ष्मापः शितौ क्षपितशत्रुरभूतनूजसद्राष्ट्रकूटकनका हरिवेन्द्रराजः ॥ [ ६ ] तस्योपार्जितमहसस्तनयश्चतुरदधिवलयमालिन्याः [ ।] भोक्ता भुवः शतक्रतुसदृशः श्री दतिदुर्गराजोभूत् ॥ [ ७ ] कांची
....
.. शकेरलनराधिपचोल पांण्डय श्री हर्षवज्रटविभेदविधानदक्षं कण्णार्टकं वलभचिंत्यभजेयमन्यैभृत्यैः क्रियद्भिरपि
१०
....
रातर्तिहारिहरिविक्रमनामधारी । भूपस्तृवि - टपनृपानुकृतिः कृतज्ञः श्रीकक्कराज इति गोत्रमणिर्व्वभूव ॥ [ ५ ] तस्य प्रभिन्नकरट
....
गुजरातना ऐतिहासिक लेख
...
....यः सहसाजिगाय ॥ [ ८ ] आसेतो विपुलोपलावलिलसल्लोलोम्मिमालाजलादाप्रालेयकलंकितामल शिलाजालातु
....
षाराचलात् ॥ आपूर्वापरवारि राशिपुलिनप्रांतप्रसिद्धानयेयं जगती स्वविक्रम कलेनैकातपत्रीकृता ॥ [ ९ ] तस्मिं दिवं
११
.. प्रयाते वल्लभराजेऽकृत प्रचा वाघः । श्रीकक्कराजसूनुर्महीपतिः कृष्णराजाभूत् ॥ [ १० ] यस्य स्वभुजपराक्रममनिः शेषोत्सादितारिदिक्प
थं. १, आसीद्विष) ध्वस्ति नयम २. २ वां पं. पांगानिज, पं. ४ वाया समक्षयं थे. ५ यांचा भूपनिविपथं चितुवभि. श्री . ८४.१० तस्मिन्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
रणशरीषु, रिवाप्तदिगन्तकीर्ति, राजसिंह
कनकावि. पं. ७
www.umaragyanbhandar.com)