________________
गुजरातना ऐतिहासिक लेख
त्रीजु पतरूं: बीजी बाजु ७३ भगवता वेदव्यासेन । षष्टिवर्षसहस्राणि[ स्व ]तिष्ठति भूमिदः । आच्छेत्ती
चानुम[ न्ता ] च तान्येव(न) ७४ नरके वसेत् ॥ [४५ ] विध्यार[ वी ]वतोयासु शुष्ककोटरवासिनः । कृष्ना ____ हयो हि जायन्ते भूमिदान हरंति ७५ ये ॥ [४६ ] अमेरपत्यं प्रथमं सुवर्णं भूवैष्णवी सूर्य[ सु ]ताश्च गावः ।
लोकत्रयं तेन भवद्धि दतं यः [ का ]७६ [च ]नं गां च महीं च दद्या[ त् ] ॥ [ ४७ ] वैहु[ भि ]र्वसुधा द[ ना ]
राजभिः [ स ]गरादिभिः । यस्य यस्य यदा भूमिस्तस्य ७७ तस्य तचा फलं ॥ [ ४८ ] यानीह दत्तानि पुरा नरेंद्रैर्दानानि धार्षियसस्क
राणि [1] निर्माल्यमानप्रतिर्मा. ७८ नि तानि को ना[ म ] साधुः पुनरारदीतं ॥ [ ४९ ] स्वदत्ता परदत्तम्वा
य[ ना द्रक्ष नराधिप ॥ मैही म[ हि ] मतां श्रेष्ठ ७९ रा च्छ्यो" च पालनं ॥ [१०] इति कमलदलाम्वविंदलोलीं श्रियमनुचित्य
मनित्यजीवितं च । अतिवि[ म ] ल८. म [ नो भि[ रा ] त्मनीनैर्न हि पुरुषैः परकीयो विलोण्याः ॥ [५१ ]दूत.
कोत्र महामात्यश्रीकृष्णभट्ट : ।] लिखि[] ८१ चैतत्सेनभोगिकगोल्लेन राणप्पसुतेनेति ॥ मतं मम श्रीदन्तिवर्मणः श्रीमदकाल.
वर्षदेवसू८२ नोः । तथा मतं मम श्रीद्धवराजदेवस्य श्रीमदकालवर्षदेवसूनोः ॥ ७ ॥
१ वांया आच्छेत्ता २ वांया कृष्णा 3 वाया दानं ४ वाया दत्तं ५ पाया बहुतांय तदा ७वांया धर्धियश वांया वान्तप्रति ए वांय। राददीत १० पाया दत्तां वा. ११ वाया महीं १२ पाये। दानाच्छेयोनुपालनं १३ पाया दलाम्बुबिंदु १४ वाय। मनुष्य.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com