________________
गुजरातना राष्ट्रकूट राजा दन्तिवर्मानां ताम्रपत्रो
६१ [ ग्राम ] सीमा दक्षिणतो ( अ ) पसुंदरग्रामसीमा पश्चिमेतो काल्पल्लिकामा - मसीमा उत्तरतो मंदाकिनी
६२ नदी [ । ] एवं चतुराघाटने । पलक्षितः सपरिकरः सवृक्षमालाकुलः ससीमापयन्तेः सीत्पद्यमानवेष्टिक
६३ धाण्यहिरण्यादेयो ( अ ) चाटभटप्रवेश्यः सर्व्वरराजकीया [ ना ] महस्तप्रक्षेपणीयः आचंद्रार्कार्णवावनिस
६४ रित्पर्व्वतसमकालीनः श्रीआ [ र्य ]संघस्य शिष्यानुशिष्यक्रमेोपभुंजतो [ पू] - प्रदत्तत्रेह्मदीयदे
६५ [व] दायरहितोभ्यंतरसिद्यां शकनृपकालातीत संवत्सरशतेषु स[ स ]सु नवाशीत्यधिकेष्वंकतोपि सं
६६ वत्सरशते ७८९ पौषबहुल नवम्यांमु तरायणमहा पर्व्वमुद्दि पूरावीमहानद्यां स्नात्वोदका -
६७ तिसर्गेण गंधपुष्पधूपदीपोपलेपनार्थं खण्डस्फुटितप्रासादपुन [ : ] संस्करणार्थं प्रतिपादितः [ । ] यतोस्यो [ चि ]
६८ []या देवदा[ य ]स्थित्या भुंजतो भोजापयतो वा कृषतों कर्षापयतो वा प्रतिदिशतो न केनचित्परिपंथ
६९ नीयस्तथागामिनृपतिभिः अस्मद्वंशजैरन्यैर्व्वा सामान्यभूदानफलमवेत्य (म ) विद्युलोलान्यनित्यैश्वर्या
७० णि तृणा [ अ ]जला बेंदुचंचलं च जीवितमाकलय्य स्वेदायनिव्र्विशोषोयमस्मदायोनुमन्तव्यः परिपालयित -
७१ व्यश्च ॥ यश्चाज्ञानतिमिरपटलावृतमतिराच्छिंघादाच्छिद्यमानकं [ वा ]नु[ मो ] देकं स पंचभिर्महापात
७२ [कै ]रुपपातकैश्च संयुक्त[ : ] स्यादित्युक्त[ म् ]
१ वयो पश्चिमतः २ वी पर्यन्त 8 वां ७ बहुलनवम्यामुस ८ पायो पर्थ्योद्दिश्य ८ व दाच्छिय १३ पाये। मोदेत
Shree Sudharmaswami Gyanbhandar-Umara, Surat
७९
धान्य ४ । भोग्य वया ब्रह्म या सिद्धध कृषतः १० बिंदु ११ थे। शेषो १२ व
www.umaragyanbhandar.com)