SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ७८ गुजरातना ऐतिहासिक लेख ४८ परं यश(:) स्वागचौर्यसंपन्नः । शुभतुंगयोनितुंग पदं पदाप्तति' नाचित्रं ॥ [३९] यश्च स्वमुजवलार्जि४९ तब[य] लक्ष्मीन्दातुमुद्यत प्रणते । भयमपि विद्वेषिजने रनर्थदा[व]र्थिते' कामं ॥ [ ४० ] रामस्येवे सौमित्रिर्द्धर्म५० स्येव धनंजयः । अस्य भ्राताभवद्भव्यो दन्तिवम्र्मेति वीर्यवान् ॥ [ ४१ ] यस्य निशितासि[ धारा ] मरिकरिणः संग५१ रे सदाऽवतः । स( : )दन्तिवर्मनामा ख्यातोस्यैवानुजः प्रसभं ॥ [ ४२ ] प्रचुरकरिकुम्भदारितविगलि[ त ] मुक्ता५२ फलैरहितकरणीं । रंजितदोईण्डयुगः विजयति समरे रिपु"खनेः ॥ [ १३ ] तेनेदमनिलविद्युश्चंचलम५३ लोक्य जी[ वि तमसारं() । क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायो यं ॥ [ ४४ ] स[ च ]हरि[ ] ]] विक्रमाक्रान्तसम५४ स्तभूमण्डल: दोईण्डस[ मा क्रुष्टकोदण्डकोण्डलितशत्रुमहासामन्तः लल्मी. समाध्यासितवक्ष[ : ] स्थलः त्रीजुं पतरुं प्रथम बाजु । ५५ पवनसूनुरिव निजभुजवलविनिर्जिताशे[ ष वरवैरिनृपतिप्रजनितजगविवि ख्यातप्रताः ती. ५६ दंगासिलतापहारदलितरिपुकभिकुम्भविगलितमुक्ताफलपकररंजितदोईण्डयुगः सम धिगतपंचमहा५७ शैद्वमहासामन्ताधिपत्यपरिमितवर्षविरुदतलप्रहारिश्रीदन्तिवर्मदेवः सानेव यथासम्बन्ध्यमानकों५८ रौष्ट्रपतिविषयपतिप्रामकूटनियुक्ताधिकारिकवासापकमहत्तरादीन्समनुवोधैर्यत्यस्तुवः सन्विदितं य. ५९ था[मा तापित्रोरात्मनश्चैहिकामुष्मिकपुण्यय[ शो ]भिवृद्धये सर्थातैलाटकीय द्विचत्वारिंशत्यान्तर्गतवायें६० व्यदिग्भागावस्थितचोकखकुटिनामग्रामः कांपिल्यतीर्थकीयविहाराययंत चाघाट नानि पूर्वतो द[ न्ते ]ल्लं. ----- --- १ वांया शौर्यतोवाप (६१०१ २ जनगुनाना पdi अनुसार) २ वांया तुंग जोतितुंग 3 यि। यदा मोति ४ पाय। नो चित्रं ५ वांया बला ६ पाया घनं ददावर्थिने. ७ रामस्येव. ५७ हि मे laj કોઈ લઘુ ૫દ ઉમેરો. ૮ વ િરિા ૯ વાંચો યુ ૧૦ વ્યાકરણના નિયમ મુજબ વિગતે એ परंतु तेम ४२वाथाशपर सो नहीं मावशे. ११ वांया रिपून्खड़ेः १२ पांच्या विद्युच्चं १३ वांय प्रवर्तितो १४ पायो हरिरिव १५ बायो काण्डदलित. १. पाये। बल १७ वांया जगद्विख्यात १८ बांया लतामनकरिकुम्म ४ या शब्द २० नया बिरुद २१ वांया संबध्यमानका २२ वाया ब्राष्ट्रपति भने प्रामकूट २३ वये। बोध २४ बाया संविदितं २५ बायो शदन्तग्नत २१ पाया यस्य -- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy