________________
ত
गुजरातना राष्ट्रकूट राजा दन्तिवर्मानां ताम्रपत्रो ३५ नां ॥ [२७ ] दानेन मानेन सदाक्षया वा वीर्येण शौर्येण च कोपि भूपः ।
एतेन तुल्योस्ति न वेत्ति' कीर्तिः सकौवको भ्राम्यति य[ स्य ]लोके ॥ [२८] ३६ [ स्वेच्छा ]गृहीतविषया[ न् ] दृढसंघभाजः प्रोद्वैत्तदृप्तरथशुल्किकराष्ट्रकूटी
उत्खातख[ ड्ग ] निजवाहवलेन जित्वा योमोघव३७ प इति राज्यपदे व्यधत्त ॥ [ २९ ] पुत्रीयतस्तस्य महानुभावः कृतो कृतज्ञः कृतवीर्यवीर्यः । वशीकृताशेषनरेन्द्रवृन्दो वभु
बीजु पतरूं बीजी बाजु ३८ सूनुर्बुवराजनामा ॥ [ ३० ] चंद्रो जडो हिमगिरिः सहिमः प्रकृत्या वातश्च.
लश्च तपनस्तपनस्वभावः । क्षारः प३९ योपिरिति तैः सममस्य नास्ति येनोपमा निरुपम( 1 )स्तत एव गीतः ॥ [३१]
रणसरसि खड्गघातैल्ल४० भदण्डम्पराङ्मुखीकृत्य । शस्त्रशतशुद्धदेह[ : ] स्वर्गमगादेक ए[ वा ]सौ ॥
[३२ ]तस्याशेषनराधिपहृतय४१ शसः स्वर्गलोकगतकीर्तेः श्रीमानकालवर्षस्तन[ य ]स्समभूत्कुलालंवः ॥
[३३ ] वल्लभमाराकान्तं विघ४२ [ टि ] तदुष्टान्वजी"[ वि वर्गेण । पितृपर्यागतमचिरान्मण्डलमद्ध्यासितं
ये[ न ] ॥ [ ३४ प्रियवादी सत्यध[ न ]: श्री ४३ माननुजीविवत्सलोमानी । प्रतिपक्षक्षोभकरः शुभतुंगः शुभकरः सुहृदां ॥
[३५] तस्मिन्स्वर्गीभूते गुण४४ वति गुणवों गुणाधिकप्रीतिः । समभूद्धवराजेसमो ध्रुवराजस्तुष्टिकृल्लोके ॥
[३६ ] इतोभिमुख४५ माप[ त ]त्प्रवलगौजराणावलं इतोभिमुखवल्लभो विकृतिमागता वान्धवौं ।
इतोनुजविकु. ४६ वितं सममगात्समस्तम्भयादहो स्फुरणमद्भुतं( 1 )निरुपमेन्द्र खड्गस्य ते ॥
[ ३७ ] गूर्जरवलमतिवलवै. ४७ समुद्यतं वृंहितं च कुल्येन । एकाकिनैव विहितं पराङ्मुखं लीलया येन ॥
[ ३८ ] यश्चाभिषिक्तत्मात्रेः १ पायो वेति २ पांया सकौतुका 3 पायो दृप्ततर ४ पांया कूटान् ५ पायो बाहुबलेन ६ वांये मोष वर्षमचिरात्स्वपदे (धून १सान पशन पत प्रभास) ७वांया बभूव ८ वाया शिरसिवाय लंबः १० थि। दुष्टानुजी ११ वाया गुणवान १२ वांया भूध्रुव १३वाया प्रबल १४ वांया णां बलमितो १५ १ बान्धवाः १६ पांया बल १७ पांय बलव १८ वांया बंहितं १४ पांय मात्रः
ले.३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com