________________
गुजरातना ऐतिहासिक लेख २३ ‘सत्मथितोरुकीर्जिगोविन्दराज इति गोत्रललामभूतः त्यागी पराकमधन[ : 2
प्रकटप्रताप (1) सन्तापिताहित२४ जनो जनवल्लमोभूत् ॥ [१९] पृथ्वीवल्लभ इ[ ति ]च प्रथितं यस्यापरं
जगति नाम । यश्चतुरुदधिसुसीमामेको वसु. २५ धाम्बशे* चके ॥ [ २० ] एकेनेकनरेंद्रवृन्दसहितान्यस्तान्समस्तानपि प्रोत्खा
तासिलताप्रहारविधरी वध्वा महासन्यु२६ गे [। ] लक्ष्मी[ म ]प्यचलां चकार विलसत्सञ्चामरग्राहिणी सन्सी[ द द्गुरु
विप्रसज्ज[ न ] सुहृद्वन्धूपभोग्यों भुवि ।। [२१ ] तत्पुत्रो. २७ त्र गते नाकमाकम्पितरिपुव्रजे । श्रीमहाराजशख्यिः खातो राजाभ
वद्गुणैः ॥ [ २२ ] अर्थिषु यथार्थतां यः २८ समभीष्टफलावाप्तिलब्धतेषेखें । वृद्धिन्निनाय परमाममोघवर्षाभिधानस्य ॥
[२३] राजाभूत्तप्ति[ 7 ]व्यो रिपुभववि२९ भवोद्भत्यभावैकहेतुर्लक्ष्मीमानिंद्रराजो गुणनृपनिकरान्तश्चसत्कारकारी । [रा -
गाद[ न्या न्व्युदस्य प्रकटितविष३० या यं नृपः सेवमाना राजश्रीरेव[ च के सकलकविजनोद्रीततथ्य
स्वभावः ॥ [ २४ ] निर्वाणावाप्तिवाणासहितहितज. ३१ ना यस्य मानाः सुवृत्तं वृत्तं जित्वान्यराज्ञां चरितमुदयवान्सर्वतो [ हिन्क ]
केभ्यः । एकाकी दृप्तवैरिस्खलनकृतिगह[ पो ]३२ तिरी[ ज्ययाशं ] कुलाटीयं मैडलं प[ स्तन ]य इव निजस्वामिदत्तं ररक्ष ॥
[२५] सूनुर्वभूव खलु तस्य महानुभावः शास्त्रार्थवोधसुखला३३ लितरित्कवृत्तिों गोण[ ना ]मपरिवारमुवाह पूर्व श्रीकर्कराजसुम[ ग ]
व्यपदेश[ मु चेः ॥ [ २६ ] श्रीकर्कराज इति रक्षितरा३४ ज्यभारः सारंकुल[ स्य तनयो नयशालिशौर्यः । तस्याभव[ द्वि भवनंदि___तवन्धुर्थिः । (1) पार्थः सदेव धनुषि प्रथमः शु[ ची
---
----
--
*पाया धां वशे १ वांयाएको २ वांया विधुरान्बध्वा 3 पांया संयु ४ पाय। ग्राहिणी संसीद ५ पाये। द्वन्धू पांय ख्यातो ७ वाया लब्धतोषेषु ८ वां। श्चमत्कार ८ पांय। नृपान् १० पांया स्वभावं ११ हिंसकेभ्यः पायननी धारण। होपाना संभव, (नुमान नवसारीनी पत- स. पी. पी. आर. अ. अस. . २. पा. १३२ १३ पाया कृतिसहप्रातिराज्येशशंकु १४ वांय मण्डलं य ५५ वांया भूव १६ पांया शास्त्रार्थबोध ७ वायो लितचित्तवृत्ति । यो गौण १८ वय। मुच्चैः १८ वयो बन्धु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com