________________
गुजरातना ऐतिहासिक लेख
त्रीजुं पतरूं-बीजी बाजु १७ शुल्किकराष्ट्रकूटानुत्खात्खानिज़वाहुबलेन जित्वा योमोघवर्षमचिरात्स्वपदे व्यध. १८ त ॥ [१०] पुत्रीयतस्तस्य महानुभावः कृती कृतज्ञः कृतवीर्यवीर्य [1] ___वशीकृताशेषनरेन्द्रवृन्दो बभूव १९ सनुर्भुवराजनमो ॥ [११] चन्द्रो जडो हिमगिरिः सहिमः प्रकृत्या वातश्च
लश्च तपनस्तपन(:) स्वभावः [1] २० क्षारः पयोधिरिति यः सममस्य नास्ति येनोपमा निरुपमस्तत एव गातः ॥ [१२] ___अचिराभोज्वलव
पुषि क्षितिसंतापापहारिणि द्युम्नं [1] धारावर्षे वर्षति जलद इव नकः कृतार्थ.
स्यात् ॥ [१३] प्रसाण्डमे२२ तत्किमिति प्रजासजा न मत्प्रमाणेन पुरा विनिर्मिम्मतं [1] एवं विचिन्त्य
ध्रुवराजनीनिर्विघातुरासी२३ त्सुतरामसूयिनी ॥ [ १४ ] ॥ तेनेदमनिलविप्रच्चंचलमालोक्यजीवितमसारं [1]
सितिदानपरम२४ पुण्यः प्रवर्तितो धर्मदायोयं ॥ [ १५ ] स च समधिगताशेषमहाशब्दमहा
सामन्ताधिपतिषारविर्ष२५ श्रीधुतराजदेवः सर्वानेव यथासम्बध्यमानकान्राष्ट्रपतिविषयपतिप्रामक्टा
युक्तनियु२६ क[ का ]धिकारिकमहतरादीन्समनुदर्शयत्यस्तु वः संविदितं यथा मया श्रीखेट
कवहिः सर्वमङ्ग२७ लासत्तावासितेन मातापिनोरात्मनःहिकामुष्मिकपुण्ययशोभिवृद्धये वदरसि.
द्धिवास्तव्य२८ तच्चातुविद्यसामान्यलावणसगोत्रवाजिमाध्यन्दिनसब्रह्मचारिभट्टमहेश्वरसुतयो२९ गायानन्तरं श्रीगोविन्दराजदेवेन ख्यापितज्योतिषिकनान्मेकाशहूडदेशान्तर्वनि
पूसिला२० विल्लिनामाग्रामो यस्याघाटनानि पूर्वतो वेहिच्चाभिधाना नदी वोरीवद्रकग्रामश्च३१ दक्षिणतश्चतुःसरीनामामामोपरव[ स्त ]सिलावल्लिनामा। उत्तरतोविन्हुचवल्लिना. ३२ मा ग्राम एवमयं चतुरापाटनोपलक्षितः सोद्रनः सपरिकरः सद
३३ ण्डदशापराधः सभूतपातप्रत्यायसोत्पद्यमानविष्टिकः सधान्यहिरण्या__पं. १७ वांया कुटान् । उत्खात. पं. १८ पाय वीर्यवीर्यः ५. १८ 1ो राजनामा. पं. २० पायाय तमले गीतः मन भोज्वल. पं. २१ पांया कृतार्थः स्यात् भने ब्रह्माण्ड, पं. २२ पाया कीर्ति ५.२३ वांश विद्यु. ५. २४ वांया धारावर्ष. ५. वाया श्रीनव. पं. २७ पाया पित्रोरा तथा नहि. ५.२५ वाया नाने.पं. 31माया प्राम.पं. या प्रत्यायः.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com