SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ गुजरातनां राष्ट्रकूट राजा भुष २ जानुं ताम्रपत्र चोयुं पतसं-पहेली बाजु । ३४ देयोचाटभटप्रवेश्यः सर्व्वराजकीयानामहस्तप्रक्षेपणीय आचन्द्राणि३५ वक्षितिसरित्पतसमकालीनः पुत्रपौत्रान्वयनसोपभोग्यः पूर्वप्र३६ दत्तदेवदायरहितोभ्यन्तरसिध्या शकनृपकालातीतसंवत्सरशतेषु सब३७ सु सप्तपञ्चाशदधिकेषु कार्तिकशुद्धपञ्चदश्यां महाकार्तिकीपर्वणि स्नात्वाद्यो दकाति३८ सग्र्गेण बलिचरुवैश्वदेवाग्रिहोत्रातिथिपञ्चमहयेज्ञकृयोत्सर्पणार्थ प्रतिपादि३९ तो यतोस्योचितयाब्रह्मदायस्थित्या भुंजतो भेजेयतः कृषतः कर्षयतः प्रतिदिश४० तो वा क केनचित्परिपन्थना कार्या तथागामिनृपतिभिरस्मद्वंश्यैरन्यैर्वासामा११ न्यं भूमिदानफलमवेत्य विद्युल्लोलान्यनित्यैश्वर्याणि तृणामलमजलविन्दुचञ्च४२ लञ्च जीवितमाकलस्य स्वदायनिर्विशेषोयमस्मदायोनुमन्तव्यः परिपालयित४३ तब यश्चाज्ञानतिमिरपटलावृतमतिराच्छिद्यादाच्छिद्यमानकं वाऽनुमोदेत स प४४ श्चभिर्महापातकैरुपपातकैश्च संयुक्तः स्यात् । इत्युक्तञ्च भगवता वेदव्यासेन व्या४५ सेन [1] पष्टिंवर्षसहस्राणि स्वर्गे तिष्ठति भूमिद आछेत्ता चानुमन्ता च तान्येव नर[ के ] ४६ वसेत् । [ १६ ] विध्याटवीष्वतोयासु शुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते भूमिदायं ४७ हरन्ति ये । [१७] अमेरपत्यं प्रथमं सुवर्णं भूर्वष्णवी सूर्यसुताश्च गावो लोकत्रयं तेन भ. ४८ वेद् हि दत्तं या काञ्चनं गाञ्च महीश्च दद्यात् । [ १८ ] बहुकिर्वसुधा मुक्ता राजमिः सगरादि४९ भिर्यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ [१९] बानीह दत्तानि पुरा नरेन्द्रनानि ५० धर्मार्थयशस्कराणि [1] निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुन राददीत [२०] ५. ३५ पाया क्रमोप. पं. १ पांया देवदायब्रह्मदाय भने सिद्धया ५. ३८ वाय महायज्ञकियो ५. ८ या ब्रह्म अने भोजयतः पं. ४० पायक ने मन . ४२ वांया कलय्य भने मन्तव्य ५.४३ पाया व्यव, ५.४४ पायो वेदव्यासेन. ५.४५ वांया षष्टिं वर्ष, भूमिदः । आच्छेत्ता भने नरके ५. ४६ वाया वासिनः। ५.४७ वांया भूवैष्णवी अन गाव, ५.४८ वाया बहुभिर्व. ५.४५ वाश मिः यस्य. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy