________________
६७
cा
राधनपुरनां राष्ट्रकूट राजा ध्रुव २ जानु ताम्रपत्र
अक्षरान्तर (पेहलां बे पतरांओ उपलब्ध नथी)
त्रीजु पतरूं-पहेली बाजु १ दाती मानभृदप्रणीर्गुणवतां योसै श्रियो वल्लभो भोक्तुं स्वर्गफलानि भूरितप२ सा स्थानं जगामापरं ॥ [१] येन श्वेतातपत्रप्रहतरविकरवाततापात्सली३ लं जज्ञे नासीरधूलीधवालताशरसा वल्लभाख्यः सदाजौ [1] श्रीमद्गोविन्दराजो ४ जितजगदहितस्त्रैणवैधव्यदक्षः (।) तस्यासीत्सूनुरेकः क्षणरणदलितारातिसचेभ
कुंभः ॥ [२] ५ तस्यानुजःश्रीध्वुवराजनामा महानुभावोप्रहत(:) प्रतापः [1] प्रसाधिता
शेषनरेन्द्रचक्रः ६ क्रमेण वालार्कवपुर्बभूव ॥ [३] रक्षता येन निःशेषं चतुरंभोघिसंयुतं [1]
राज्यं धर्मेण लो७ कामां कृताहृष्टिः परा हृदि । [ ४ ] यस्यात्मजा जगति सत्प्रथितोरुकीर्तिगर्गो
विन्दराज इति गो८ ललामभूत-स्त्यागीपराक्रमधनप्रकटप्रतापसन्तापिताहितजनो जनवल्लभोमूत्।।[५] ९ एकोनेकनरेन्द्रवृन्दसहितान्यस्तान्समस्तानपि प्रोत्खातसिलताप्रहारविधुरान्वध्वामहा १० संयुगे [1] लक्ष्मीमप्यचलां चकार विलसत्सच्चामरग्राहिणी संसीदद्गुरुविप्रसज्जनसुहृद्ध११ धूपभोग्या भुवि । [६] तत्पुभ्रोत्र ते नाकमाकम्पितरिपुप्रजे [1] महाराज
शाख्यः ख्यातो राजा. १२ भगद्गुणै [ ७ ] राजाभूत्तत्पितृव्यो रिपुभवविभवोद्भूत्यभावैकहेतुर्लक्ष्मीवानिन्द्र
राजो गुणि१३ नृपतिकरान्तशनत्कोरकारी [1] सगादम्यान्व्युदस्य पुकटतविनयायन्हपान्सेव्यमाना१४ राजश्रीरेव चक्रे सकलकविजनोद्गीतकथ्यसभावं ॥ [ ८ ] श्रीकर्कराज इति
चक्षितराज्यमा१५ रः सारः कुलस्य तनये नियशालिशौर्यस्यस्यकेवद्विभवनन्दितबन्धुसार्थः पार्थः १६ सदैव धनुषि प्रथमः शुचीनां । [९] स्वेच्छागृहीतविनयान्दृढसंघमाजः
प्रोवृत्तदृप्ततरपं. १ पाया योसौ. ५. ३ वाय। जग्मे भने धवलित. पं. ४ वाया दक्षस्तस्या भने मत्तेभ पं. ५ वांया धीध्रुव पं. ७ वांया कानां तथा तस्यात्मजो. ५.८वांया भूतः । त्यागी भने धन. ५. वांय। न्बद्धा पं. १० पाया प्राहिणीं पं. ११वाया तत्पुत्रोत्र गते, व्रजे अने श्रीमहा ५. १२ वाया गुणैः ॥ पं. १३ पांये रान्तश्चमत्कार, सङ्गादन्या, प्रकटित अने यं नृपान्सेवमाना. पं. १४ पाया स्वभावमू भने रक्षित. पं. १५ वाया तनयो नयशालिशौर्यः। तस्याभव. पं. ११ वांय सदेव.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com