________________
गुजरातना ऐतिहासिक लेख १३ कैरुपपा(त)कैश्च संयुक्तः स्यादिति । उक्तं च । भगवता वेदव्यासेन व्यासेन
व्यासेन प१४ ष्टिर्बर्षसहस्राणि स्वर्गे तिष्टति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव
नरके वशेत । विन्ध्या१५ टवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदायापहारिणः ।। ___अमेरपत्यं प्र१६ थमं सुवर्ण भूवैष्णवी सूर्यसुताश्च गावः । लोकत्रयं तेन भवेद्धि दत्तं यः
काञ्चनं गाञ्च महीञ्च दद्यात् । १७ बहुभिर्वसुधा मुक्ता राजभिः सगरादिभिर्य्यस्य यस्य यदा भूमिस्तस्य तस्य तदा
फलं ॥ यानीह दत्तानि पुरा १८ नरेन्द्रनानि धर्मार्थयशस्कराणि निर्माल्यवान्तप्रतिमानि तानि को नाम
साधुः पुनराददीत । स्व(द) १९ तां परदत्तां वा यत्नाद्रक्ष नराधिप । महीं महीभृतां श्रेष्ट दानाच्छ्योनु
पालनं ॥ इति कमलदलाम्बुबिन्दु२० लोला श्रियमनुचिन्त्य मनुष्यजीवितं च अतिविमलमनोभिरात्मनीनैहि पुरुषैः
परकीयो विलोप्याः २१ स्वहस्तोयं श्रीगोविन्दराजस्य लिखितं चैतन्मया श्रीगोविन्दराजस्यादेशान्म२२ हासन्धिविग्रहाधिकृतकुलपुत्र२३ श्रीमदवलोकितसूनुना श्रीयोगेश्वरेण दूतकोत्र भट्टश्रीकुमु(द) इति ॥
५. १४-त्री
व्यासेन Ga नामा. पं. १४-या षष्टिं वर्ष; वसेत; पं. २० पाया पुरुषः
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com