________________
कावीनुं गोविन्दराजनुं दानपत्र
पतरूं त्रीजु १ [ मातापि ]ोरात्मनश्चैहिकामुष्किकफलाप्तये धर्मयशोभिवृद्धयर्थ कापिकान्त
वर्तिभूते कोटिपु[ रे] २ भगवत्तिग्मरश्मये श्रीमज्जयादित्याभिधानाय खण्डस्फुटितसंस्कारार्थ गन्धपुष्पधूप
दीपनैवेद्यार्त्य ३ थूर्णविनामा प्रामो यस्याघाटनानि पूर्वतो वटपद्रकं दक्षिणतो जद्राणग्रामस्तथा
पश्चिमतः ४ मङ्गनकालीयरग्रामो उत्तरतो रुलाडनामा ग्रामः । एवं चतुराघाटनोपलक्षितः
सोहन स[।] ५ [परि ] करः सभूतवाप्रत्यायस्सदण्डदशापराधः सोत्पद्यमानविष्टिकः सधान्य
हिरण्यादेयो ६ (अचा )टभटप्रवेशः समस्तराजकीयानामहस्तप्रक्षेपणीयो भूमिच्छिद्रान्यायेना
चन्द्राकार्णवक्षितिसरि७ (त्प)वतकालीनः पूर्वदत्तदेवदायब्रह्मदायरहितोऽभ्यान्तरसिद्धयाशकनृपकाला
तीतसंवत्सर( सप्त )शतेष्वेकानपं८ चाशत्समषिकेषु महावैशाख्यां नर्मदासरिति स्नात्वोदकातिसर्गेण प्रतिपादितः ।
यतोस्योचित९ या देवदायस्थित्या भुंजतो भोजयतः कार्षयतः प्रतिदिशतो वा न कैश्चित्परि
पन्थना कार्य्या । त. १० थागामिनृपतिभिरस्मद्वंश्यरेन्यैर्वा सामान्यं भूमिदानफलमवेत्य विद्युल्लोलान्यने
त्यैश्व-णि तृणत्र११ लनजलबिन्दुचञ्चलं च जीवितमकलय्य स्वदायनिविशेषोयमस्मदायोनुमन्तव्यः
परिपालयि१२ तव्यश्च । यश्चाज्ञानदाटलावृतमतिराच्छिन्द्यादाच्छिद्यमानं वानुमोदते स पंचमि
महापा(त.) પં ૧ અક્ષરે ૪-૧૩ ને જ ભાગ હૈયાત છે. પં. ૩ પહેલો અક્ષર અસ્પષ્ટ– મ અથવા હું હેય. अथवा थ्या हवाना संभव छ. पं. ७- सप्तमेश तन मछ. २५ वराहनपत्र नाविन्ना पिताय गडेर थुत ती तारी५ ७३४ छ. ए-वाया कर्षयतः प्रतिदिशत; पं. १० वांया ग्यनित्य पं. ११ वांया त्रसन; माकलय्य; पं. १२ वाया ज्ञानपटला,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com