SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख इच्छातिरिकेण कृषीवलानां पयो याथा मुञ्चति जातु मेघे । मवेद्मनस्तद्विरतौ तथाभूद्यस्मिन्धनं वर्षति सेवकानां ॥ [ ३३ ] ॥ कल्पक्षयक्षणसमुद्भववातणेला दोलायमानकुलशैलकुलानुकारं । यन्मुक्तचण्डशरजालयवप्रणुना युद्धागता रिपुगजेन्द्रघटा चकार ॥ [ ३४ ॥ ] तस्य भ्राता कनीयान्प्रथितपृथुयशा निर्जितारातिचक्रः श्रीमान्गोविन्दराजः पतिरवनिभुजां ख्यातकीर्तिबभूव । नानाद्वीपार्णवाद्रिद्रुमगहनमहासन्निवेशामपीमां प्रादेशाल्पप्रमाणाममनुत पृथिवीं यः प्रदाने जये च ॥ [ ३५ ॥] कः प्रत्यर्थिषु दानमाप न यतः को वास्थिषु प्रत्यहं जग्मुन् पचितिञ्च च के च न सतां मध्येसतां वा भृशं । नार्यः काश्च न भूषिताः स्वपरयोर्य्यत्र प्रभौ पक्षयोः साकारकृतार्थमित्थमभवद्यस्योर्जितं चेष्टितं ॥ [ ३६ ॥] विशुद्धात्मभिरत्यन्तमलब्धगणनैरपि । दारैरिव गुणैर्य्यस्य नेक्षितोप्यपराश्रयः [३७॥] यद्विक्रमस्य परिमाणविदः किमन्य दाप्याविमास्तुलितरामपराक्रमस्य । सर्वप्रतीपदमनक्षमबाहुदण्डलीलाजयाधिकरणं ककुभो बभूवुः ॥ [ ३८ ] तेनेदम ( १६) खिलं विद्युच्चञ्चलमालोक्य जीवितमसरं क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायोयं [ १७ ] स च समाधिगताशेषमहाशब्दमहासामन्ताधिपतिप्रभूतवर्षश्रीगोविन्दराजदेवः १८ ] सर्वानेवयथासंबध्यमानकान्राष्ट्रपतिविषयपति ग्राभकूटायुक्तनियुक्ता[ धिकारि १९ ] महत्तरादीन्समनुर्दशत्यस्तु वः संविदितं यथा मया श्रीभरुकच्छनिवासि[ ना २० ] 18 33 -ये। यथा; पं. ७ न। मत मेघेया मावे छे. रो ३४ पाया हेला अने जव: ५.८ दोला था ५स या छ. अन ५.९ चकार थी परी थाय छ. दा ३५-५. १० ચા થી અને . ૧૧ ક થી પૂરી થાય છે. લોક ૩૬-૫. ૧૨ ને અંત વાઈથી થાય છે. શ્લોક ૩૭ पं. १४ गणनैरपिया परी थाय. सापांय। दाजाविमा ५. १५ मत पराक्रमस्यथी आवे छे. धिकरणं भानु अनुस्वार अयोस. पं. १७ पाया मसारं ५.२० निवासिना भां नि तन २५ नथी, भने वा वा पाय छ. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy