SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ कावीनुं गोविन्दराजनुं दानपत्र हृष्टोन्वहं योत्थिजनाय सर्व्वं सर्व्वस्वमानन्दितबन्धुवर्गः । प्रादात्प्ररुष्टो हरति स्म वेगात्प्राणान्यमस्यापि नितान्तवीरः ॥ ( २१ ॥ ) रक्षता येन निःशेषचतुरम्मोधिसंयुतं । राज्यं धर्मेण लोकानां कृता हृष्टिः परा हृदि ॥ ( २२ ॥ ) तस्यात्मजो नगति सत्प्रथितोरुकीर्तिग्गोविन्दराज इति गोत्रललामभूतः । त्यागी पराक्रमधनः प्रकटप्रतापः सन्तापिताहितजनो जनवल्लभोसौ ॥ ( २३ ॥ ) पृथ्वीवल्लभ इति च प्रथितं यस्यापरं नाम । यश्चतुरुदधिसीमामेको वसुधां वशां चक्रे ॥ ( २४ ॥ ) एरोप्यनेकरूपो यो ददृशे भेदवादिभिरिवात्मा । परबलजलधिमपारन्तर स्वदोर्भ्यां रणे रिपुभिः (।। २५) एको निर्देतिरहं प्रतीतशस्त्रा इमे परे बहवः । यो नैवंविधमकरोच्चित्तं स्वप्नेपि किमुताजै ॥ ( २६ ) राज्यभिषेककलशैरभिषिच्य दत्तां राजाधिराजपरमेश्वरतां स्वपित्रा । अन्यैर्म्महानृपतिभिर्बहुभिस्समेत्य स्तम्भादिभिर्भुजबलादवलुप्यमानां ॥ ( २७ ) एकोनेकनरेन्द्रवृन्दसहितान्यस्तान्समस्तानपि प्रोत्वांतासिलताप्रहारेविधुरां बद्ध्वा महासंयुगे । लक्ष्मीमप्यचलां चकार पतरूं बीजं 'बी' विलसत्सचामरग्राहिणी संसीद्गुरु विप्रसज्जनसुहृद्वन्धूपयोग्यां भुवि ॥ [ २८॥]÷ भ्रातु तस्येन्द्रसमानवीर्य्यः श्रीमान्भुवि क्ष्मापतिरिन्द्रराजः । शास्ता बभूवाद्भुतकीर्त्तिसूति स्तद्दत्तलाटेश्वरमण्डलस्य ॥ [ २९ ॥ ] यस्याङ्गमात्मजयिनः प्रियसाहस्य क्ष्मापालवेषफलमेव बभूव सैन्यं । भुक्त्वा च सर्व्वभुवनेश्वरमादिदेवं नावन्दतान्यममरेष्वपि यो मनस्वी ॥ [ ३० ॥] सूनुर्बभूव खलु तस्य महानुभावः शास्त्रार्थबोधसुखलालितचित्तवृत्ति । . गौणनामपरि [ वा ] रमुवाह पूर्वं श्रीकर्कराजसुभगव्यपदेशमुच्चैः [ ३१ ॥ ] सौराज्यजल्पे चतिते प्रसन्नान्निदर्शनं विश्वजनीनसंप- । प्रज्यं बलेः पूर्व्वमहो बभूव क्षिताविदानिन्तु नृप यस्य || [ ३२ ॥ ] ५७ ू २१– थं. ११ नोभत प्रा थी थाय छे. २२ - पं. १२ थाय छे. ક્લાક ૨૩-- ૫. ૧૩ ના અંત સત્ર થી થાય છે અને પં. ૧૪ २५- वांया શ્લાક १५ परं ना थी थाय छे. àાક ૨૪—પં, ५. १९ रूपोथी पूरी थाय छे. २६-६१७ ना अंत रहं थी थाय छे. संत षिच्य थी थाय छे. શ્લેાક—૨૮ ૫. ૧૯ ના અંત ન્યસ્તાન્તમ થી भ्राता तु . १ ना समाथी मंत थाय छे। अने पंडित जीकने। मण्डलस्यथी यांत थाय छ नो संत निःशेष था प्रता थी थाय छे. एकोप्य भने तरन्स्व; ४-२७ पं. १८ ने थाय छे. सी-२८ · 30- प्रियसाहस्य भने मरेष्वपि थं. 3 सर्व्वभुव थी पूरी थाय छे. पूरी थाय छे, भने ५ १० सुभग थी पूरी थाय छे. ३२ ३१ – ५, ४ महानुभा थी ज्यं विदानीं तु भने नृपस्य; पं. मी मत आवे छे. से. १९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy