________________
राष्ट्रकूट राजा कर्क २ जानां ताम्रपत्रो ५४ वीर्येण शौर्येण च कोपि भूपः । एतेन तुल्योस्ति नवेति कीर्तिः सकौतुका
भ्राम्यति यस्य लोके [1][३५] ५५ स च समधिगताशेषमहाशब्दमहासामन्ताधिपतिः सुवर्णवर्षश्रीकर्कराजदेवः
सर्वानेव य५६ थासम्बद्धयमानकान्राष्ट्रपतिविषयपतिग्रामकूटायुक्तनियुक्तकाधिकारिकमहत्तरा
दीन्सम५७ नुदर्शयत्यस्तु वस्संविदितं (1) यथा मया खेटकावस्थितेन (1) मातापित्रोरात्मन
चैहिकामुष्मिकपु५८ ण्ययशोभिवृद्धये (1) बादावीवास्तव्य (1) भारद्वाजसगोत्र (1) तैत्तिरीयसब्रह्म
चारि (1) बादड्डि५९ उपाद्ध्याय पुत्रगोबड्डि' ना[म्ने] चतुर्दशविद्यास्थानपरिज्ञानात्पण्डितवल्लभराज इति ६० लोके नाम प्रथितमपरं । तस्मै (।) सकलवेदशास्त्रार्थवे दिने महीनर्मदान्तरा
लदेशव र्ति (।) शमीपद्रकनामाग्रामोयस्याघाटनानि पूर्वतो (1) गोलिकाभिधानग्रामो
दक्षिणत६२ श्चोरुन्दकग्रामष्पश्चिमतोमाणकं (।) उत्तरतो पाहद्वग्राम (1) स्तथामंकणिका
भुक्तौ (।) सं६३ बन्धीनामा ग्रामो यस्याधाटनानि (1) पूर्वतः सज्जोडकनामा ग्रामो दक्षिणतो
ब्राह्मण पल्लिका (1) प६४ श्चिमत ४ करंजवसहिका (।) उत्तरत ४ काष्ठामण्डपं । एवमेतद्धामद्वयं (1)
अष्टाघाटनोपलक्षितं सोद्रग्रं स६५ परिकरं सदण्डदशापराधं (।) सभूतपातप्रत्यायं सोत्पद्यमानविष्टिकं (1) सधान्य
हिरण्यादेयं [0] अचाट६६ भरपावश्यं सर्वराजकीयानामहस्तप्रक्षेपणीयं [] आचन्द्राणिपक्षितिसरित्सबतसमकालीनं
त्री पतरूं- पहेली बाजु ६७ पुत्रपौत्रान्वयक्रमोपभोग्यं पूर्वप्रदत्तदेवब्रह्मदायरहितं (।) अभ्यन्तरसिद्धया
शकनृपकाला६८ तीतसंवतत्सरशतेषु सप्तस्वष्टत्रिशदधिकेषु माघशुद्धपौर्णमास्यां (1) चन्द्र
ग्रह्णपर्वणि स्नात्वाद्ये६९ तकातिसगर्गेण' बलिचरुवैश्वदेवामिहोत्रातिथिपंचमहायज्ञक्रियोत्सर्पणार्थ प्रति
पादितं य૧ આ શ્લોકા કાવી લેખમાં માલુમ પડતા નથી. ૨ આ જોડાક્ષર જે રીતે પતરાં ઉપર તરલો છે તે રીતે ધ્યાન આપવા જેવી છે. ટ વાયા હતા
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com