________________
४६
गुजरातना ऐतिहासिक लेख
४१ र्भुजवला [द]वलुप्यमानां ॥ [२७] ऐकोनेकनरेन्द्रवृन्दसहितान्यस्तान्समस्तानपि प्रोत्खातासिल
४२ ताप्रहारविधुराम्बद्धा महासंयुगे । लक्ष्मीमप्यचलांचकार विलसत्सच्चामरग्राहिणी (1) संसीद
४३ गुरुविप्रसज्जनसुहृद्भन्धूपभोग्यां भुवि ॥ [ २८ ] तत्पुत्रोत्रगते नाकमाकम्पितरिपुत्रजे । श्रीम
४४ हाराजशर्व्वाख्यः ख्यातो राजाभवद्गुणैः [ २९ ]अंत्थिषु यथार्थतां यः समभीष्टफलाब्तिं लब्षतो
४५ षेषु । वृद्धिं निनाय परमाममोघवर्षाभिधानस्यै ॥ [ ३० ] राजाभूचत्पितृव्यो रिपुभा[व] विम
४६ वोद्भूत्यभावैकहेतुर्लक्ष्मीवानिन्द्रराजो गुणिनृपतिक रान्तश्चमत्कारकारी । रागाद
न्यान्व्यु
४७ दस्य प्रकटितविनया ( 1 ) यं नृपान्सेवमाना ( 1 ) राजश्रीरेव चक्रे (1) सकलकविजनो
४८ गीततथ्यस्वभावं । [ ३९ ] निर्वाणावाप्तिवानासहितहितजनोपास्यमानाः वृत्तं वृत्तं जित्वान्य
४९ राज्ञां चरितमुदयवान्सर्व्वतो हिंसकेभ्यः [ 1 ] एकाकी दृप्तवैरिस्खलनकृतिसहप्रातिराज्ये -
बीजुं पतरूं - बीजी बाजु
५० शशकुल्लाटीयंमण्डलं यस्तपन इव निजस्वामिदत्तं ररक्ष [३२] यस्याङ्गमात्रजयिनष्प्रियसाहसस्य क्ष्मा
५१ पालवेषफलमेव बभूव सैन्यं [ । ] मुक्त्वा च सर्व्वभुवनेश्वर मादिदेवन्नावन्दतान्यममरेष्वपि
५२ यो मनस्वी ॥ [ ३३ ] श्रीकर्कराज इति रक्षितराज्यभारः सार कुलस्य तनया नयशालिशौर्य्यः । तस्याभवद्वि
१३ भवनन्दितबन्धुसार्थः पार्थः सदैव धेनुर्षि प्रथमः शुचीनां ॥ [ ३४ ] दानेन मानेन सदाज्ञया वा
૫ ૬ માર્યા.
શ્લેાકા કાવી લેખમાં માલુમ
૧ છંદ શાદુલવિક્રીડિત २वणीं 3वां सुहृद्बन्ध ૪ ૭૬ અનુષ્ટુપ ९ थप्ति. ૭ અમાધવર્ષે સંબંધી આબે શ્લોકા અને પછીના એ નથી પડતા. ૮ ་૬ સગધરા, આ અને પછીના ફ્લેાકમાં ૯ આ અને પછીના શ્લાક ઢાવી લેખમાં નથી. ૧૦ ૬ વસંતતિલકા, આ અને પછીના શ્લામાં. ૧૧ આ શ્લોક १२ पाये धनुषि
કાવી દાનપત્રમાં જ ફક્ત આવે છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com