________________
'गुजरातला ऐतिहासिक लेख ७० नोस्योचितया ब्रह्मदायस्थित्या मुंजतो भोजयत ~ कृषत ४ कर्षयतष्यतिदिश
तो वा न केनचित्परिप७१ न्यना कन्या । तथागामिनृपतिभिरस्मद्वंश्यैरन्यैवा सामान्यभूमिदानफलम
वेत्य विद्युल्लौ७२ लान्यनित्येश्वर्याणि' तृणाप्रलमजलबिन्दुचंचलं च जीवितमाकलय्य स्वदाय
निविशेषोयम७३ स्मदायोनुमन्तव्यष्परिपालयितव्यश्च । यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्या
दाच्छिद्यमानकं वानुमोदेत (1) स पंचभिर्महापातकैरुपपातफिश्चै संयुक्तः स्यादित्युक्तं
च भगवता वेदव्या७५ सेन व्यासेन । षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता
च तान्येव ७६ नरके वसेत ॥ विन्ध्याटवीष्वतोयासु शु कैकोटरवासिनं ४ कृष्णाहयो
हि जायन्ते (1) भूमिदा७७ यं हरन्ति ये ।। अमेरपत्यं प्रथमं सुवर्णं भूवैष्णवी सूर्यसुताश्च गावो[। लो७८ कत्रयं तेन भवेद्धि दत्तं य - कांचनं गां च महीं च दद्यात् । [1]बहुभि
वसुधा भुक्ता राजभिः सगरादिभि७९ र्य्यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा
नरेन्द्रनानि धम्मार्थ८० यशस्कराणि [1] निर्माल्यवान्तप्रतिमानि तानि(।)को नाम साधुष्पुनरा
ददीत ॥ स्वदत्तां परद८१ चां वा यत्नाद्रक्ष नराधिप [1] महीं महीपतौ' (1) श्रेष्ठदानाच्छ्योनुपालनं ।
[1]सर्वानेतान्भाविन ४ पार्थि८२ वेन्द्रान्भूयो भूयो याचते रामभद्रः [1] सामान्योयं धर्मसेतुर्नुपाणां काले काले
पालनीयो भव. ८३ द्विः[] इति कमलदलाम्बुबिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । अतिविमल[ राणहरिणा दापितः संबन्धीग्रामोय[ मुप ]रिलिखिल । ]
त्रीजुं पतरूं-बीजी बाजु ८४ मनोभिरात्मनीनैर्नहि पुरुषै [ष्प ] रकीर्तयो विलोप्याः [। ] दूतकोत्रमट्टश्रीद्रो८५ णम्मो । लिखितं च सान्निविग्रहिकनेमादित्येनति ॥ स्वहस्तोयं मम श्रीमदि८६ न्द्रराजसुतस्य श्रीककराजस्य ॥
१ नित्यै. २ पाया पातकैश्च ३ वांया शुष्क ४ वाया महीपतिश्रेष्ठ. ५ पाया भाविनः पार्थि : पाया लिखितः ७वांया नेति.
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com