SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 'गुजरातला ऐतिहासिक लेख ७० नोस्योचितया ब्रह्मदायस्थित्या मुंजतो भोजयत ~ कृषत ४ कर्षयतष्यतिदिश तो वा न केनचित्परिप७१ न्यना कन्या । तथागामिनृपतिभिरस्मद्वंश्यैरन्यैवा सामान्यभूमिदानफलम वेत्य विद्युल्लौ७२ लान्यनित्येश्वर्याणि' तृणाप्रलमजलबिन्दुचंचलं च जीवितमाकलय्य स्वदाय निविशेषोयम७३ स्मदायोनुमन्तव्यष्परिपालयितव्यश्च । यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्या दाच्छिद्यमानकं वानुमोदेत (1) स पंचभिर्महापातकैरुपपातफिश्चै संयुक्तः स्यादित्युक्तं च भगवता वेदव्या७५ सेन व्यासेन । षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव ७६ नरके वसेत ॥ विन्ध्याटवीष्वतोयासु शु कैकोटरवासिनं ४ कृष्णाहयो हि जायन्ते (1) भूमिदा७७ यं हरन्ति ये ।। अमेरपत्यं प्रथमं सुवर्णं भूवैष्णवी सूर्यसुताश्च गावो[। लो७८ कत्रयं तेन भवेद्धि दत्तं य - कांचनं गां च महीं च दद्यात् । [1]बहुभि वसुधा भुक्ता राजभिः सगरादिभि७९ र्य्यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरेन्द्रनानि धम्मार्थ८० यशस्कराणि [1] निर्माल्यवान्तप्रतिमानि तानि(।)को नाम साधुष्पुनरा ददीत ॥ स्वदत्तां परद८१ चां वा यत्नाद्रक्ष नराधिप [1] महीं महीपतौ' (1) श्रेष्ठदानाच्छ्योनुपालनं । [1]सर्वानेतान्भाविन ४ पार्थि८२ वेन्द्रान्भूयो भूयो याचते रामभद्रः [1] सामान्योयं धर्मसेतुर्नुपाणां काले काले पालनीयो भव. ८३ द्विः[] इति कमलदलाम्बुबिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । अतिविमल[ राणहरिणा दापितः संबन्धीग्रामोय[ मुप ]रिलिखिल । ] त्रीजुं पतरूं-बीजी बाजु ८४ मनोभिरात्मनीनैर्नहि पुरुषै [ष्प ] रकीर्तयो विलोप्याः [। ] दूतकोत्रमट्टश्रीद्रो८५ णम्मो । लिखितं च सान्निविग्रहिकनेमादित्येनति ॥ स्वहस्तोयं मम श्रीमदि८६ न्द्रराजसुतस्य श्रीककराजस्य ॥ १ नित्यै. २ पाया पातकैश्च ३ वांया शुष्क ४ वाया महीपतिश्रेष्ठ. ५ पाया भाविनः पार्थि : पाया लिखितः ७वांया नेति. Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy