________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पहेलं पतरूं १ ओं' शकनृपकालातीतसंवत्सरशतेषु सप्तसु पञ्चतुं त्रिंशत्यधिकेषु पौषशुद्ध२ सप्तम्यामकतोपि संवत्सरशतानि ७३५ नन्दनसम्वत्सरे पौषःशुद्ध ३ तिथिः ७ अस्यां सम्वत्सरमासपक्षदिवसपूर्वायां परमभट्टारक४ महाराजाधिराजपरमेश्वरः शरच्छशांककिरणनिर्मलशोंशुकावगुण्ठि५ तमेदिनीयुवतिभोक्ता प्रभूतवर्षः श्रीवल्लभनरेन्द्रो गोविंदराजनामा ६ जगतुंर्गतुङ्गतुरगप्रवृद्धरेणूर्ध्वरुद्धरविकिरणं ग्रीष्मेपि नभो निखिलं ७ प्रावृद्कालायते स्पष्ट रक्षता येन निःशेष चतुरंबोधिसंयुतं राज्यं प. ८ र्मेण लोकानां कृता तुष्टिः परा हृदि भ्राता तु तस्येन्द्रसमानवीर्यः श्रीमान्, ९ वि क्ष्मापतिरिन्द्रराजः शास्ता बभूवाद्भुतकीर्तिसूतिस्तदत लाटेश्वरमण्डलस्य १० सूनुर्बभूव खलु तस्य महानुभावश्शास्त्रार्थबोधसुखलालितचित्तवृत्तिः यो गौ११ णनाम परिवारमुवाह पूर्व श्रीकर्कराजसुभग व्यय[प देशमुच्चैः [1] [सु] वृषस्थो१२ नुजस्तस्य सततं सेवितो बुधैः गोविन्दराजो भूपालः च्छंभुरिवा१३ परः [॥ ] फलोन्मुखैरापतितैर्विदूरतः समं समन्ताद्गुण पक्षपातिभिः
बीजं पतरूं पहेली बाजु । १४ महाहवे दानविधौ च मार्गणैर्न कुण्ठितं यस्य सदैव मानसं ॥ १५ तदत्त सीहरक्खीद्वादशके प्रभुज्यमाने शलुकिकविकलंकवंशप्रसू१६ तो मूर्धाभिषिक्तो दुरिवैरिवनितातुलतापहेतुरनेकदर्पिता १७ रातितरुपभजनो मातारश्वा शरच्छशांककिरणकुन्दकुसुमस्फटिकावदात १८ समाननिर्मलयशाः श्रीमणिनागपौत्रः श्रीराजादित्यसुतः परमब्रह्मण्यः १९ समधिगताशेषमहाशब्दमहासामन्तः सायं श्रीबुद्धवरसः सर्वानेव भावि २० भूमिपालान्समनुबोधयत्यस्तुवः संविदितं यथा मया मातापित्रोरात्म२१ नश्व पुण्ययशोभिवृद्धये ऐहिकामुष्मिकफलावाप्त्यर्थं बलिचस्वैश्व. २२ देवामिहोत्रक्रतुक्रियायुच्छ[ त्स ]र्पणार्थं बदरसिद्धि चातुविद्यसामान्य २३ वाजसनेय माध्यन्दिनब्रह्मचारित्रिप्रवरलावायनसगोत्र ब्रा. २४ मणसोमाय सर्वदेवपुत्राय तथा ब्राह्मणनाहेरगौतमसगोत्रा म [ ] ए २५ श्वरपुत्रः तथा द्रोण वार्षणेयसगोत्र शर्मपुत्रः तथा सोम कात्या २६ यनसगोत्र बप्पुकसुतः तथा लकुटिः आगेय समानसगोत्रः ૧ ચિદ રૂપે છે. ૨ છંદ આ જગતુંગને બદલે છંદને માટે જગતુંગ લખેલ છે. ૩ અનુષ્ટોક ४ १०. ५ वांया श्रीमान्भु । वसन्ततिस. ७वशरथ. ८ मांसी में पति संततिमा छ. ૯ અહીથી પંક્તિ ૩૯ સુધીનો ભાગ ભૂલભરેલ છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com