SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ गोविंदराजनां तोरखेडेनां ताम्रपत्रो बीजं पतरू बीजी बाजु २७ सर्वदेवसुतः तथा सर्वदेवमुद्गलसगोत्रः तथा' नेवः तथा तत्सुतो गोव तथा भाउल्लः वत्ससगोत्रः २८ तथा गोवशर्मः तथा अणहादित्यः तथा नासेणः तथा गोवः गौतमसगोत्रः द्रोण२९ सुतः तथा आदित्य पाराशरसगोत्रः तथा लिम्बादित्य आग्नेयसमानस३० गोत्रः तथा योगः सं[शं]डिलसगोत्रः तथा अनिशर्मः तथा नेवरेवः मुद्गलसगोत्र: ३१ तथा नागः माधरसगोत्रः तथा नाणसरः तथा रेवसमः तथा भाउल्ल यौगनसगोत्रः ३२ तथा नेवादित्य भरद्वाजसगोत्रः तथा ईश्वरः कौशसगोत्रः तथा बप्पस्वामि तथा ३३ गोवशर्मः वार्षणेयसगोत्रः तथा शिवादित्यः तथा देवहतः तथा सीहः लावा३४ यण [ न ] सगोत्रः तथा नन्नः कात्यायनसगोत्रः तथा मातृशूरः तथा महेश्वरः ३५ आमेयममानसगोत्रः तेनात्मांशो नैनदौहित्राय दत्तः तथा लल्लः भारद्वा३६ जसगोत्रः तथा तस्यैव भ्राता जज्जुकः तथा दत्तः सौन्दानसगोत्रः तथा ३७ अभिशर्मः आमेयसमानसगोत्रः तथा नेवादित्यः तथा संबौरः ३८ कौशसगोत्रः तथा जज्जुक वार्षणेयसगोत्रः तथा आदित्यः गौतमसगोत्रः ३९ तथा आदित्यचीहल्लकः सोमसुतः तामिश [ २ ] म मुद्गलसगोत्र रेव आमेयसमानसगोत्र त्रीजुं पतरूं ४० सीहरखिद्वाकान्तर्गत गोवट्टणाभिधानो ग्रामः सहिर४१ ण्यादानः सदण्डदशापराधः ससीमापर्य्यन्तः सतीर्थः मेषु [?] वल्लि४२ कापावेशुकः समस्तराजकीयानामहस्तप्रक्षेपणीयो भूमि४३ च्छिद्रन्यायेनाद्य विजयस सप्तम्यामुदकातिसर्गेण प्रतिपादितः यत४४ स्ततोस्य न कैश्चिद्व्यासेधे प्रवर्तितव्यमागामि भद्रनृपतिभिरप्यनित्या ४५ ण्यै न्यै ] श्वर्याण्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलं तदपहरणपापं ४६ चावगच्छद्भिरयमस्मदायोनुमंतव्यः परिपालयितव्यश्च उक्तं च महर्षिभिः ४७ बहुमिर्चसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य __ तदा फलं ४८ षष्टिं वर्षसहस्राणि स्वर्गे तिष्टति भूमिदः आच्छेत्ताचानुमन्ता च तान्येव नरके वसेदिति ॥ ओं' ४९ लिखितं मया लेखक कृष्णेन नन्नपुत्रेण [॥] १ पाया तथा २ तथा तत्सुतो गोव मेटासम्ह। पाथा भेरेसा छे. 3 पाय नमः ४ सवाभिशर्मરિસોત્ર એ શબ્દો પંકિતની નીચે છે, તેને ક્યાં મૂકવા તે માટે કાંઈ સૂચના નથી, પણ મેં મૂક્યા છે ત્યાં હોવા જોઈએ એમ હું માનું છઉં. ૫ લોક અનુટુપ. ૬ ૯૦ ના ચિહ્ન જેવા યિદર છે. • Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy