SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १० तस्यात्मजो ह्यात्मजभावयुक्तो द्विधेव चात्मात्मवशेन नीतः । सर्वात्मनात्मेव च रक्षणीयो नित्यात्मवानात्मजकान्तरूपः । [॥] रूपानुरूपैर्ललितैर्विचित्रैः नित्यप्र मोदान्वितसर्वभावः । प्रबुद्धपद्माकरपद्मवक्त्रो नृणां शरण्यः शरणागतानाम् । [1] ११ अभवद्भुवि चक्रपालितोसाविति नाना प्रथितः प्रियो जनस्य । स्वगुणैरनुपस्क्रितै रुदात [1] : पितरं यश्च विशेषयांचकार । [॥] क्षमा प्रभुत्वं विनयो नयश्च शौर्य विना शौर्यमहर्चनं च । वा (?) क्य (?) म् दमो दानमदीनता च दाक्षिण्यमानृण्यमश् [ ऊ ] न्यता च । [॥ ] सौंदर्यमार्येतरनिग्रहश्च अविस्मयो _धैर्यमुदीर्णता च । १२ इत्येवमेतेतिशयेन यस्मिन्नविप्रवासेन गुणा वशन्ति ॥ नविद्यतेसौ सकलेपि लोके यत्रोपमा तस्य गुणैः क्रियेत । स एव कात्न्येन गुणान्वितानां बभूव नृ [ न ] णामुपमानभूतः इत्येवमेतानधिकानतोन्यान्गुणान्पर [ई ] क्ष्य स्वयमेव पित्रा यः संनियुक्तो नगरस्य रक्षां विशिष्य पूर्वान्प्रचकार सम्यक् । [1] १३ आश्रित्य वि [ वी ] र्य सु ( १ ) भु ( १ ) ज ( ? ) द्वयस्य स्वस्यैव नान्यस्य नरस्य दर्प । नोद्वेजयामास च कंचिदेवमस्मिन् पुरे चैव शशास दुष्टाः[न् ] (॥) विसंभमल्पे न शशाम योस्मिन् काले न लोकेषु स नागरेषु । यो लालयामास च पौरवर्गान् [ .... ... ] पुत्रान् सुपरीक्ष्यदोषान् । [॥] संरंजयां च प्रकृतिर्बभूव पूर्वस्मिताभाषणमानदानैः । १४ निर्यन्त्रणान्योन्यगृहप्रवेशै [ : ] संवर्द्धितप्रीतिगृहोपचारैः । ॥] ब्रह्मण्य. भावेन परेण युक्तः शक्लः शुचिर्दानपरो यथावत् । प्राप्यान्स काले विषयान् सिषेवे धर्मार्थयोश्चा [प्य ] विरोधनेन । [॥] यो [.... .... .... ] पर्णदत्तात्स न्यायवानत्र किमस्ति चित्रं । मुक्ताकलापाम्बुजपद्मशीताचन्द्रात् किमुष्णं भविता कदाचित् । [1] १५ अर्थो क्रमेणाम्बुदकाल आगत् [ए] - [इ ] दाघकालं प्रविदार्य तोयदैः । __ ववर्ष तोयं बहु संततं चिरं सुदर्शनं येन बिभेद चात्वरात् । [॥] संवत्सराणा मधिके शते तु त्रिंशद्भिरन्यैरपि षड्भिरेव । रात्रौ दिने प्रौष्ठपदस्य षष्ठे गुप्तप्रकाले गणनां विधाये । [] १६ इमाश्च या रैवतकाद्विनिर्गता [ : ] पलाशिनीयं सिकताविलासिनी । समुद्र कान्ताः चिरबन्धनोषिताः पुनः पति शास्त्रयथोचितं ययुः । [॥] अवेक्ष्यवर्षा गमजं महोद्भमं महोदधेरुर्जयता प्रियेप्सुना । अनेकतीरान्तजपुष्पशोभितो १७ नदीमयो हस्त इव प्रसारितः । [॥] विशाद्य [ मानाः खलु सर्वतो ज] नाः कथं कथं कार्यमिति प्रवादिनः । मिथो हि पूर्वापररात्रमुत्थिता विचिन्तयां चापि ૧ વૈતાલીય-પછંદસિક ૨ ઉપેન્દ્રવજા અને ઇન્દ્રવજ્રા| ઉપજાતિ, પછીના ત્રણ કોમાં પણ તે જ , ઇનવજા; પછીના માર માં પણ તે જ પ્રમાણે જ વંશસ્થ ૫ ઇ-વેજ ૬ માં વપન માટે मा.....५७५रनार ७७२५ मनछीनामा . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy