________________
स्कन्दगुप्तना जुनागढना शिलालेख
अक्षरान्तर
प्रथम विभाग
१ सिद्धम् [ ॥ ] श्रियमभिमतभोग्यां नैककालापनीतां त्रिदशपतिसुखार्थ यो बलेराजहार । कमलनिलयनायाः शाश्वतं धाम लक्ष्म्याः
२ स जयति विजितार्त्तिर्विष्णुरत्यन्त जिष्णुः तदनु जयति शश्वत् श्रीपरिक्षिप्तवक्षाः स्वभुजजनितवीयों राजराजाधिराजः । नरपति
३ भुजगानां मानदर्पोत्फणानां प्रतिकृतिगरुडाज्ञा [ म् ] निविंशी [ म् ] चावकर्ता ॥ नृपतिगुणनिकेतः स्कन्दगुप्तः पृथुश्रीः चतुरुदधिज ( ? ) लं ( ? ) आन्तां स्फीतपर्यन्तदेशाम् ।
४ अवनिमवनतारिर्यः चकारात्मसंस्थां पितरि सुरसखित्वं प्राप्तवत्यात्मशक्त्या ॥ ओपि च जितम् [ े ] व तेन प्रथयंति यशांसि यस्य रिपवोपि आमूलभग्नदर्पा निव म्लेच्छदेशेषु
3
?...
५ क्रमेर्णे बुद्धा निपुणं प्रधार्य ध्यात्वा च कृत्स्नान्गुणदोषहेतून् । व्यपेत्य सर्वान्मनुजेंद्रपुत्रांल्लक्ष्मीः स्वयं यं वरयांचकार ॥ तस्मिन्नृपे शासति नैव कश्चिद्धर्मादपेतो मनुजः प्रजासु ।
६ आच दरिद्रो व्यसनी कदर्यो दण्ड् [ यो ] न वा यो भृशपीडितः स्यात् ॥ एवं स जित्वा पृथिवीं समग्रां भग्नाग्रदर्पा [ न् ] द्विशतश्च कृत्वा । सर्व्वेषु देशेषु विधाय गोप्तृ [ प्तृ ] न् संचिन्तया [ मा ] स वहुप्रकारम् ॥ स्यात्कोनुरूपो ७ मतिमान्विनि [ नी ] तो मेघास्मृतिभ्यामनपेतभावः । सत्यार्जवौदार्यनयोपपन्नो माधुर्यदाक्षिण्ययशोन्वितश्च ॥ भक्तोनुरक्तो नृव [f] [2] षयुक्तः सर्वोपधाभिश्च विशुद्धबुद्धिः । आनृण्यभावोपगतान्तरात्माः सर्व्वस्य लोकस्य हिते प्रवृतः ॥
८ न्यायार्जनेर्थस्थ च कः समर्थः स्यादर्जितस्याप्यथ रक्षणे च । गोपायितस्यापि [ च ] वृद्धिहेतौ वृद्धस्य पात्रप्रतिपादनाय ॥ सर्वेषु भृत्येष्वपि संहतेषु यो मे प्रशिष्या - न्निखिलान् सुराष्ट्रान् । आं ज्ञातमेकः खलु पर्णदत्तो भारस्य तस्योद्वहने समर्थः ॥ ९ एवं विनिश्चित्य नृपाधिपेन नैकानहोरात्रगुणान्स्वमत्या । यः संनियुक्तोर्थनया कथंचित् सम्यक् सुराष्ट्रावनिपालनाय || नियुज्यँ देवा वरुणं प्रतीच्यां स्वस्था यथा नोन्मनसो बभूवु [ : ] [] पूर्व्वेतरस्यां दिशि पर्णदत्तं नियुज्य राजा धृतिमांस्तथाभूत् । [ ॥ ]
१ आर्या ने छीना में વજ્રા અને ઉપેન્દ્રવજ્રાના ઉપજાતિ. ૫ ૭ ઇન્દ્રવાના ઉપજાતિ પછીના એ શ્લેાકેા પણુ તેમજ,
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
५.
मां भाविनी छन् छे २६ भार्या 3 वां निर्वचना ४४६આ ફ્લેક અને પછીના છ લેાકમાં છંદ ઇન્દ્રવા કે વાંચે આત્મા
www.umaragyanbhandar.com