________________
स्कन्दगुप्तना जुनागढना शिलालेख बभूवुरुत्सुकाः । [॥] अपीहलोके सकले सुदर्शनं पुमां[ न् ] हि दुर्दर्शनतां
गतं क्षणात् । १८ भवेन्नु शाम्भो निषितुल्यदर्शनं सुदर्शनं [ .... .... .... ... ] । (॥)
[.... .... .... ....]' वणे स भूत्वा पितुः परां भक्तिमपि प्रदर्य । धर्म पुरो
धाय शुभानुबन्धं राज्ञो हितार्थ नगरस्य चैव । (॥) संवत्सराणामधिके शते तु १९ त्रिंशद्भिरन्यैरपि सप्तभिश्च । प्र [... ... ... ... ...] शास्त्र चेत्ता वि (?)
वो (१) प्यनु ज्ञातमहाप्रभावः । (॥) आज्यप्रणामैः विबुधानथेष्ट्वा धनैर्द्विजा
तीनपि तर्पयित्वा । पौरांस्तथाभ्यर्च्य यथार्हमानैः भृत्यांश्च पूज्यान्सुहृदश्च दानैः । २० ]ष्मस्य मासस्य तु पूर्वप [२] [... ... ... ...प्र] थमेहिसम्यक् । मासद्वये
नादरवान्स भूत्वा धनस्य कृत्वा व्ययमप्रमेयम् । (॥) आयामतो हस्त शतं
समग्रं विस्तारतः षष्टिरथापि चाष्टौ । २१ उत्सेधतोन्यत् पुरुषाणि स (?)प्त (?) [... ... ... ...ह ] स्तशतद्व
यस्य । (॥) वबन्धयत्नान्महता नृदेवान् [ अभ्यर्च्य (?) ] सम्यग्घटितो
पलेन । अजातिदुष्टम् प्रथितं तटाकं सुदर्शनं शाश्वतकल्पकालम् । (॥) २२ अपि च सुदृढसेतुप्रान्त ( ? ) विन्यस्तशोभरथचरणसमाक्रौंचहंसासधूतम् ।
विमल सलिल [ ... ... ... ... ] भुवि त [ ... ... ... ... ] द [... अ]
कैः शशी च । (॥) २३ नगरमपि च भूयाद्धिमत्पौरजुष्टम् द्विजबहुशतगीतब्रह्मनिर्नष्टपापं । शतमपि च
समानामीति दुर्भिक्ष [ ... ... ... ... ... ... ... ... ... ... ...] (॥] [इति सुद ] र्शनतटाकसंस्कारग्रन्थरचना [ स ] माप्ता ॥
बीजो विभाग २४ दृप्तारिदर्पप्रणुदः पृथुश्रियः स्ववंशकेतोः सकलावनीपतेः । राजाधिराज्याद्भुतपुण्य
[ कर्मणः ] [ ... ... ... ... ... ... ...] (|) [ ... ... ... ... ... ... ... ... ... ... ... ... ...] (I) द्वीपस्य गोप्ता महतां च नेता दण्ड
द्वि (१) [ ... ] नां २५ ... ... ... ... ...द्विशतं दमाय । (॥) तस्यात्मजेनात्मगुणान्वितेन गोविन्द
पादार्पितजीवितेन । [ ... ... ... ... ... ... + ... ... ... ... ... ] (॥) [... ... ... ... ... ] ग्धं विष्णोश्च पादकमले समवाप्य तत्र । अर्थव्ययेन
* ૧ ઈન્દ્રવજા અને ઉપેન્દ્રવજાને પજાતિ, ૫છીના પાંચ લેકમાં પણ એ જ છંદ, ૨ છંદ માલિની પછીના લોકમાં પણ. ૩ છંદ વંશ-પહેલાં અને ત્રીજી યાદમાં પ્રથમાક્ષર લઘુ હોવાથી દાભંગ થાય છે. ૪ ઇન્દ્રવજા અને પછીના લોકમાં. ૫ ઇદ વસંતતિલકા અને પછીના શ્લોકમાં પણ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com