________________
जूनागढमां खडक उपरनो रुद्रदामननो शिलालेख (९) प्रनाळीभिरल [म् ] कृत [म् ] तत्कारितया च राजानुरूपकृतविधानया
तस्मि भेदे दृष्टया प्रनाड्या विस् [तृ ) तसेत् [ उ ] ... ... ... ... णा आ गर्भात्प्रभृत्त्यविहतसमुद् [इ] [ त ?] र [आ] जलक्ष्मी ध् [आर] णागुणतस्सर्ववर्णैरभिगम्य रक्षणार्थ पतित्वे वृतेन आ प्राणोच्छ्वासात्पुरुष
वधनिवृत्तिकृत(१०) सत्यप्रतिज्ञेन अन्य [ त् ] र संग्रामेश्वभिमुखागतसदृशशत्रुप्रहरणवितरणत्वा
विगुणरि [पु] ... ... ... ... ... ... ... त कारुण्येन स्वयमभिगतजनपदप्रणिपति [त् ?] आ [य् ] [उ ? ] षशरण
देन दस्युव्याळमृगरोगादिभिरनुपसृष्टपूर्वनगरनिगम(११) जनपदानां स्ववी-र्जितानामनुरक्तसर्वप्रकृतीनां पूर्वापराकरावन्त्यनूपनीवृदान
तसुराष्ट्र श्व [ भ्) र [ म ] रु [कच्] छ [ स् ] इ [ न् ] धुस् [ औ ] व् [ई ] र कुकुरापरांतनिषादादीनां समग्राणां तत्प्रभावाद् [य] अ... ...
... ... र [त्थ] कामविषयाणा [म् ] विषयाणां पतिना सर्वक्षत्राविष्कृत(१२) वीरशब्दजातोत्सेकाविधेयानां यौधेयानां प्रसह्योत्सादकेन दक्षिणापथपतेस्सात.
कर्णेविरपिनीर्व्याजमवजीत्यावजीत्यसंबंधाव् [ई ] दूरया अनुत्सादनात्प्राप्तयशसा माग द्] ... ... ... ... ... ... ... ... ... ... ...
... ... ... ...[प्त ] विजयेन भ्रष्टराजप्रतिष्ठापकेन यथार्थहस्तो (१३) च्छ्यार्जितोर्जितधर्मानुरागेन शब्दार्थगान्धर्वन्यायाद्यानां विद्यानां महतीनां
पारणधारणविज्ञानप्रयोगावाप्तविपुलकीर्तिना तुरगगजरथच-सिचर्मनियुधाद्या ... ... ....... __ ... ... [ ति ] परबललाघवसौष्ठवक्रियेण अहरहनमानान
क्रियेण अहरहनमानान(१४) वमानशीलेन स्थूललक्षेण यथावत्प्राप्तैलिशुल्कभागैः कनकरजतवज्रवैदूर्यरत्नो
पचयविष्यन्दमानकोशेन स्फुटलघुमधुरचित्रकान्तशब्दसमयोदारालंकृतगद्यपद्य
HERE
... ... ... न प्रमाणमानोन्मानस्वरगतिवर्णसारसत्त्वादिभिः (१५) परमलक्षणव्यंजनैरुपेतकान्तमूर्त्तिना स्वयमधिगतमहाक्षत्रपनाना नरेंद्रकन्या
स्वयंवरानेकमाल्यप्राप्तदाम्न् [आ ] महाक्षत्रपेण रुद्रदाना वर्षसहस्राय गोब्राह् [म् ] अ ... ... ... ... ... ... ... ... ... ... ... ... ... .[त्थ ] म् धर्मकीर्तिवृद्धयर्थं च अपीडयित् [व् ] आ करविष्टि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com