SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर (१) सिद्धं [1] इदं तडाकं सुदर्शनं गिर् [इ ] नगरादप् [इ ] [ द् ] [ऊ ] रम [ न?] त् [अ]... ... ... ... [त् ] इकोपलविस्तारायामोच्छ्रयनिःसन्धिबद्धदृढसर्वपाळीकत्वात्पर्वतपा (२) दप्पतिस्पर्द्धिसुश्लिष् [ ट् ] अ [ ब ] [न्ध ? ] म् ... ... ... ... ... ... ... ... [ व ] जातेनाकृत्रिमेण सेतुबन्धेनोपपन्नं सुप्प्रतिविहितप्प्रनाळीपरी [ व् ] आह ( ३ ) मीढविधानं च त्रिस्कन् [ ध ? ] ... ... ... ... ... ... नादिभिरनुग्रहैर्महत्युपचये वर्तते [ । ] तदिदं राज्ञो महाक्षत्रपस्य सुगृही (४) तनाम्नः स्वामिचष्टनस्य पौत्र ... ... ... ... ...: पुत्रस्य राज्ञो महाक्षत्रपस्य गुरुभिरभ्यस्तनाम्नो रुद्रदाम्नो वर्षे द्विसप्ततितम् [ए] ७०-२ ( ५ ) मार्गशीर्ष बहुलप्रत् [इ ] ... ... ... ... ... ...... ... ... ... ... ... ... ... ... ...: सृष्टवृष्टिना पर्जन्येन एकार्णवभूतायामिव पृथिव्यां कृतायां गिरेहर्जयतः सुवर्णसिकता-- (६) पलाशिनीप्रभृतीनां नदीनां अतिमात्रोद्वृत्तवेगैः सेतुम् [ अ?] ... ... ... ... ... ... ... [य ] माणानुरूपप्रतीकारमपिगिरिशिखरतरु तटाहालकोपतल्पद्वारशरणोच्छ्यविध्वंसिना युगनिधनसह(७) शपरमघोरवोगेन वायुना प्रमथितसलिलविक्षिप्तजर्जरीकृताव [दी ?] ... ... ... ... [ क् ] [इ ] प्ताश्मवृक्षगुल्मलताप्रतानं आ नदी [ त ] ला [ द् ] इत्युद्घाटितमासीत् [1] चत्वारि हस्तशतानि वीशदुत्तराण्यायतेन एतावत्येव विस्तीर्णेन (८) पञ्चसप्तति हस्तानवगाढेन भेदेन निस्सृतसर्वतोयं मरुधन्वकल्पमतिभूशं दुई [ ] अ ... ... ... ... ... ... ... ... [स् ] य् [आ ] थे मौर्यस्य राज्ञः चंद्रग् [उ] [प्त ] [स् ] [य] [र] आष्ट्रियेण [ ] ऐश्येन पुष्यगुप्तेन कारितं अशोकस्य मौर्यस्य ते यवनराजेन तुष् [ आ ] स्फेनाधिष्ठाय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy