SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो २३१ अक्षरान्तर पतरूं पहेलु १ ओ स्वस्ति विजयस्कन्धावारा मेघवेनवासकात्प्रसभप्रणतामित्राणां मैत्रकाणामतुल__ बलसंपन्नमण्डलाँभोगसंसक्तप्रहारशतलब्धप्रतापात्प्रतापोसनत२ दानमानार्जवोपार्जितानुरागादनुरक्तमौलकृतः श्रेणीबालावाप्तराज्यश्रिय परममाहे___ श्वरश्रीभटाकदन्यवच्छिन्नराजवशान्मातृपितृचरणारविन्दः ३ प्रणतिप्रविधौताशेषकल्मषः शैशयप्रकृति खड्गद्वितीयबाहुरेव समदवरगजघटास्फो. ___टनप्रकाशितसत्रनिकसस्तत्प्रभावप्रणतरातिचूडारत्नप्रभासं४ सक्तपादनखरश्मिसंहति[:] सकलस्मृतिप्रणीतमार्गसम्यन्वरिपालनप्रजाहृदय रजानान्वर्थराजशब्दो रूपारात्तिस्थैर्यगाम्भीर्य्यबुद्धिसपद्धिः स्मरशशाङ्का५ हराजोदधित्रिदशगुरुधनेशानलशयानः शरणागताभयप्रदानपरतप तृणवदपास्ता शेसस्वकार्य्यफल[:] प्रार्थनाधिकार्थप्रदानानन्दित६ विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकालभुत्रनुमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानवि७ कृतजाहवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसंपदूपलोभादि___वाश्रितः सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशिक्षावि८ शेसविस्मापिताखिलधनुर्द्धरः प्रनमनरसातिसृष्टानामनुपालयित धर्मादायानामपाका ___ प्रमोपघतकारिणामुपप्रदानां दर्शयिता श्री९ सरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्ष विक्रमो[ विक्रमो ]पसं प्राप्तविमलपार्थिश्री [:] परममहेश्वर श्रीध्रवसेनस्तस्य सुतस्तत्पादा१० नुयातः सकलजजदानन्दनात्यन्यतगुणसमुदयस्थगितसमादिङ्गण्डलः संमरशत विजयशोभासनाथमण्डलायद्योतितभासुरतरान्सवीठोद्यग्रगुभ११ मनोरथमवामारः सर्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्वतः सुभाषित लवेनापि सुखोपपादनीयपरितोषः समग्रलोका१२ गाधगाम्भीर्यहृदयोपि सुचरितातिशयासुव्यक्तपरमकल्याणस्वभाव[:] खिली भूतकृतयुगनृपरिपथविशोधनाधिगतोदग्रकीर्तिः धर्मनुपरोधोज्वलतरीकृतार्थ१३ सुखसंपदुपसेवानिरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादितास्त स्यानुधस्तत्पादानुद्ध्यातः स्वयमपेन्द्रगुरुणेवगुरुणात्यादरवता । * पं. १ पाया ओं; वारान्मे; पोपनत पं. २ पायो भृतत्रेणीबला; श्रियः; भटार्का, विन्द. ५. पाये। शैशवात्प्रभृति; घटा; सत्वनिकष, पं. ४ वाया सम्यक्परि; कान्ति; ५. ५ वाय। दिराजो नति; तया; शेष. ५. पाय सकलभुवन, ५.७ पाये। सत; स्रोप. पं. ८वांया शेष; प्रथमनरपतिसम; यिता; प्रजोपघा; मुपप्लवा; ५.८ पांया माहेश्वरः श्रीधर. पं. १० पाया जगदा; पिठो व्यूढगुरु. पं. ११ वाया महाभा. ५. १२ पाये। तिशय: नृपति; धर्मानुरोधोज्ज्व. ५. १३ पांय। दित्य; स्यानुज, मुपे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy