________________
शीलादित्य ३ जानां ताम्रपत्रो
२३१ अक्षरान्तर
पतरूं पहेलु १ ओ स्वस्ति विजयस्कन्धावारा मेघवेनवासकात्प्रसभप्रणतामित्राणां मैत्रकाणामतुल__ बलसंपन्नमण्डलाँभोगसंसक्तप्रहारशतलब्धप्रतापात्प्रतापोसनत२ दानमानार्जवोपार्जितानुरागादनुरक्तमौलकृतः श्रेणीबालावाप्तराज्यश्रिय परममाहे___ श्वरश्रीभटाकदन्यवच्छिन्नराजवशान्मातृपितृचरणारविन्दः ३ प्रणतिप्रविधौताशेषकल्मषः शैशयप्रकृति खड्गद्वितीयबाहुरेव समदवरगजघटास्फो. ___टनप्रकाशितसत्रनिकसस्तत्प्रभावप्रणतरातिचूडारत्नप्रभासं४ सक्तपादनखरश्मिसंहति[:] सकलस्मृतिप्रणीतमार्गसम्यन्वरिपालनप्रजाहृदय
रजानान्वर्थराजशब्दो रूपारात्तिस्थैर्यगाम्भीर्य्यबुद्धिसपद्धिः स्मरशशाङ्का५ हराजोदधित्रिदशगुरुधनेशानलशयानः शरणागताभयप्रदानपरतप तृणवदपास्ता
शेसस्वकार्य्यफल[:] प्रार्थनाधिकार्थप्रदानानन्दित६ विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकालभुत्रनुमण्डलाभोगप्रमोदः परममाहेश्वरः
श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानवि७ कृतजाहवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसंपदूपलोभादि___वाश्रितः सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशिक्षावि८ शेसविस्मापिताखिलधनुर्द्धरः प्रनमनरसातिसृष्टानामनुपालयित धर्मादायानामपाका ___ प्रमोपघतकारिणामुपप्रदानां दर्शयिता श्री९ सरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्ष विक्रमो[ विक्रमो ]पसं
प्राप्तविमलपार्थिश्री [:] परममहेश्वर श्रीध्रवसेनस्तस्य सुतस्तत्पादा१० नुयातः सकलजजदानन्दनात्यन्यतगुणसमुदयस्थगितसमादिङ्गण्डलः संमरशत
विजयशोभासनाथमण्डलायद्योतितभासुरतरान्सवीठोद्यग्रगुभ११ मनोरथमवामारः सर्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्वतः सुभाषित
लवेनापि सुखोपपादनीयपरितोषः समग्रलोका१२ गाधगाम्भीर्यहृदयोपि सुचरितातिशयासुव्यक्तपरमकल्याणस्वभाव[:] खिली
भूतकृतयुगनृपरिपथविशोधनाधिगतोदग्रकीर्तिः धर्मनुपरोधोज्वलतरीकृतार्थ१३ सुखसंपदुपसेवानिरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादितास्त
स्यानुधस्तत्पादानुद्ध्यातः स्वयमपेन्द्रगुरुणेवगुरुणात्यादरवता । * पं. १ पाया ओं; वारान्मे; पोपनत पं. २ पायो भृतत्रेणीबला; श्रियः; भटार्का, विन्द. ५. पाये। शैशवात्प्रभृति; घटा; सत्वनिकष, पं. ४ वाया सम्यक्परि; कान्ति; ५. ५ वाय। दिराजो नति; तया; शेष. ५. पाय सकलभुवन, ५.७ पाये। सत; स्रोप. पं. ८वांया शेष; प्रथमनरपतिसम; यिता; प्रजोपघा; मुपप्लवा; ५.८ पांया माहेश्वरः श्रीधर. पं. १० पाया जगदा; पिठो व्यूढगुरु. पं. ११ वाया महाभा. ५. १२ पाये। तिशय: नृपति; धर्मानुरोधोज्ज्व. ५. १३ पांय। दित्य; स्यानुज, मुपे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com