________________
२३२
गुजरातना ऐतिहासिक लेख १४ समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तं परमनद्र इव धुर्य्यस्तदाज्ञासंपादनक
परतयोवोद्वहन् खेदसुखरतिभ्यामनायासितसव्वसं१५ पत्तिः प्रभावसंपदशीकृतनृपशतशिरोरत्नच्छायोपगूढपादवीठोपि परावज्ञाभिमानर___ सानालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषो १६ भिमानैरप्यरातिभिरनासादितप्रतिक्रियोपाय[:] कृतनिखिलनुवनमेदविमलगुण
संहति[:] प्रसभविघटितसकलकलिविलसितगतिः नीचजनागिरो १७ हिगिरशेसैद्दोषैरनमृष्टत्युन्नतहृदयः प्रज्यातपौरुषास्त्रकौशलातिशये गणतिर्थविपक्ष
क्षितिपतलक्ष्मीस्वयंग्राहप्रकाशितप्रथारपुरुष. १८ प्रथमसत्योधिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकल
विद्याधिगमविहितनिखिलविद्वज्जनमन - परितोषातिशय [:] १९ सत्वसंपदा त्यागौदार्येण विशतानुसंधानासमाहितारातिपक्षमनोरथाक्षभनाः
साम्यगुनलक्षितानेककशास्त्रकलालोकचरितगहरोविभावोपि दामभद्रप्रकृतिरकृत्रिममश्रयविनयाशाभाविभूषणः समरशतजयपताकाहरणप्रत्यलोदन
बाहुदण्डविध्वसितनिखिलप्रतिपक्षवद्रोदय [:] २१ स्वधनु - अनावधरितशास्त्रकौशलानिमानसकलनृपतिमण्डलाभिनन्दितशासनः
परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तपादानुध्यातः सकृरि२२ तिशयितसकलपुर्खनरपतिरतिभुस्साधानामवि प्रसाधयिता दिषयाणां मूर्तिमानिव
पुरुषकारः शरिवृद्धिगुणानुरागानिर्भरदित्तप्तबितिम्मनुरिव २३ खयमन्यापन्नः प्रकृति[ भि ]रघिगतकलाकलापxकन्तमान्नि+तिहेतुरकालङ्कx
कुमुदनाथ [:] प्राज्यप्रतापस्थगितदिगन्तरालाप्रन्वक्षितध्वास्तराशिप२४ सततोसतत प्रकृतिसुतिभ्यः परं प्रत्यपमन्वर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमाग
मपरिपूर्ण विदधानसन्धिविग्रहसमासनिश्रयनिपुणाः २५ स्थानुरुपमादेश ददगुणविद्धिविधानजनितसंस्कारः साधूनां राज्यसालातुरीयस्त
न्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि क. २६ रुणामृष्टहृदयो श्रुतवानप्यगर्वित कान्तोवि प्रशमी स्थिरसौहृदय्योषि निरसिता
षेषवतामुदयसमयसमुपजनितजनतानुरागः
१४ पाय राज्य, सक्तां; भद्र; तयेवो; खेट: सत्त्व.--५.१५ वांय। दूशी; पीठो; वृत्तिः, पौरुषा पं. १६वांया भुवनामोद, धिरो.-५. १७ पायो हिभिरशेषैः; रना, ष्टात्यु, प्रख्यात; तिशयगणतिथ; पति; प्रवीर; ५. १८ वाय। संख्या. पं. १८ वाय। दायग. विगत; भन्ना; सम्य; गहरवि, परम. ५..२० वांया प्रश्रय; यशोभा, ध्वं; दर्पोदयः . २१ पाया प्रमावपरिभूतास्त्रः भिमान; नृपति; सञ्चरिता; ५. २२ पाया पूर्व रतिदुस्सा; मपि विषया; परिवृद्ध; चित्तवृत्तिभियं; पं. २३ पाये! मभ्याप; कान्तिमानि; कलक; राल: प्रध्वंसि; ध्वान्तराशिः; ५.४ या सततोदितसविता प्रकृतिभ्यः; प्रत्ययम; निश्चय, णः. ५.२५ वाया स्थानेनुरुप; शं; बुद्धि; शाला; तम्ब.न. २६ पाया हृदयः; न्तोपि; य्योपि; दोष;--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com