________________
धरसेन ४ थानां ताम्रपत्रो
१८५
अक्षरान्तर
पहेलं पतरूं १ ओं स्वस्ति विजयस्कन्धावाराद्भर भरुकच्छवासकात्प्रसभप्रणतमित्राणां मैत्र
काणामतुलबल२ [ सं ]पन्नमण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतदानमानार्जवो
पार्जिता३ नुरागादनुरक्तमौलभृतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटार्कादव्यव
च्छिन्नराजव४ शान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खगद्वितीय
बाहुरेव समद५ परगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्त
पादनखरश्मि६ संहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थराजशब्दो
रूपकान्तिस्थैर्यगाम्भीर्य' ७ बुद्धिसम्पद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभय
प्रदानपरतया तृणव८ दपास्ताशेषखकार्य्यफल प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पाद
चारीव सकलभुवन९ मण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तान
विसृतजाह्नवीजलौघ१० प्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभस.
माभिगामि[ कै ]र्गुणैस्स११ हजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपाल
यिता धर्मदायानामपाकर्ता १२ प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य सँहतारातिपक्ष
लक्ष्मीपरिभोगद[क्ष ]विक्र१३ मो विक्रमोपसंप्राप्तविमलपाथिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पा
दानुध्यातः सकलजगदानन्द१४ नात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्गण्डलः समरशतविजयशोभासनाथमण्डला
[अ] द्युतिभासुरतरान्स५. ८ वांय फलः ५. १४ वयो रांस.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com