________________
१८६
गुजरातना ऐतिहासिक लेख १५ पीठो व्यूढगुरुमनोरथमहाभार [ : ] सर्वविद्यापरापरविभागाधिगमविमलमतिर
[पि] सर्वतस्सुभाषितल१६ वेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाम्भीर्य्यहृदयोपि सुचरितातिशय
. सुव्यक्तपरमक[ ल्या१७ णस्वभावः खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्तिर्द्धर्मानुपरोधोज्व
लतरीकृतार्त्यसुखसम्पदु१८ पसेवानिरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्त
त्पादानुध्यातः स्वयमुपेंद्र]१९ गुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परमभद्र
इव धुर्य्यस्तदाज्ञासम्पा[ द]२० नैकरसतयेवोद्वहन्खेदसुखरतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्पद्व[ शी ]
कृतनृपतिशतसहस्रो२१ पजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशिक्षावि
शेषविस्मापिता२२ खिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मादायानमपाकर्ता प्रजोप
घातकारिणामु२३ पप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य सँहतारातियक्षलक्ष्मीपरिभोगदक्ष
विक्रमो विक्रमो२४ संप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः
सकलविद्याधिगम२५ विहितनिखिलविद्वजनमनःपरितोषातिशयः सत्वसम्पदा त्यागौदार्येण च वि
[ग] तानुसन्धानशमाहिताराति२६ पक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितग[ ह ] रविभागोपि
परमभ२७ द्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरण
पं.२०४ायना माग सहस्रोपजीव्यमान था पार्थिवश्री: ( ५.२४ ) अधाना नानी भूतथा ५२ वार समायो, “यारे १२५ भ३ वर्णन छ। हामा माथु छे. पं. २५ वयो समाहित.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com