________________
१७९
धरसेन ४थानां ताम्रपत्रो २८ सकलपूर्वनरपतिरतिदुस्साध्यानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पूरुषकारः
परिवृद्ध २९ गुणानुरागनिमरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकला
कलापः कान्तिमान्नि३० वृत्तिहेतुरकलङ्ककुमुदनाथः प्राज्यप्रतापस्थगितदिशान्तरालप्रध्वंसितध्वान्तराशि
स्सततोदितस्स३१ विता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्णविद
धानः सन्धिविग्रह ३२ समासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारस्साधूनां
राज्यसलातुरीयतन्त्रयोरु३३ भयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यतिगचितः कान्थो
[न्तो ]पि प्रशमी स्थिरसौहृदय्योपि निर३४ सिता दोषवतामुदयसमयसमुपजनितजनतानुरागंपरिपीडितभुवनसमर्थितप्रथितबा
लादित्यद्वितीयनामा परम ३५ माहेश्वरः श्रीध्रुवसेनतस्तस्य सुतस्तत्पादकमलप्रणामधणिकषणजनितकिणलाञ्छ
नललाटचण्द्रशंकलः शिशुभाव इव ३६ श्रवणनिहितमौक्तिकालङ्कारविभ्रमामलश्रुतिविशेषः प्रदानसलिलक्षालिसाग्रहस्तार
विन्दः कन्याया इव मृदुकरग्र३७ हणादमन्दीकृतानन्दविधिव्वसुन्धरायाः काम्मुर्के धनुर्वेद इव संभाविताशेषलक्ष्यक
लापः प्रणतसामन्तमण्डलोत्तमाङ्ग३८ धृतचूडारनायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्र
वर्ती श्री अजकपादानुध्यातः ३९ श्री धरसेन · कुशली सर्वानेव यथासंबध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं
यथा मया मातापित्रोः पुण्याप्यायनाय ४० सिंहपुरविनिर्गतकिक्कटापुत्रग्रामनिवासीसिंहपुरचातुर्विद्यसामान्यभारद्वाजसगोत्र.
छन्दोगसब्रह्मचारिब्राह्मणगु४१ हाढयपुत्रब्राह्मणार्जुनाय सुराष्ट्रेषु कालापकपथकान्तर्गतकिक्कटापुत्रग्रामोपार्रवाटक
शर्करापद्रकदक्षिणसीम्निष४२ ट्पञ्चाशत्पादावर्तपरिमाणक्षेत्रखण्डं यस्याघाटनानि पूर्वतः विण्हलसत्कवापी
दक्षिणतः वत्तकसत्त्वक्षेत्रं अपरतः ४३ कुटुम्बिविण्हलसत्वक्षेत्रं उत्तरतः ब्राह्मणषष्टिभवसत्वक्षेत्र तथासिंहपुरविनिर्गत
सिंहपुरचातुर्विद्यसामान्यकिक्कटा१ वांया कलङ्क २वाया शालातुरीय 3 वांया कान्तोपि ४ वाय। जनानुराग
५८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com