________________
१८०
गुजरातना ऐतिहासिक लेख ४४ पुत्रग्रामनिवासिभारद्वाजसगोत्रछन्दोगसब्रह्मचारिब्राह्मणगुहाढयपुत्रब्राह्मणमङ्कस्वा -
मिने सुराष्ट्रेषु कालापकप४५ थकान्तर्गतकिक्कटापुत्रप्रामे अपरसीम्नि पोडशपादावर्तपरिसरा वापी यस्या
आघाटनानि पूर्वतश्चत्रसत्कवापी दक्षिणतोप४६ रतश्च कुटुम्बिचन्द्रसत्कक्षेत्रं उत्तरतः महत्तरदासकसत्कक्षेत्र तथा किक्कटापुत्रग्रा
मोपरिवाटकशर्करापद्रकग्रामे अ. ४७ परसीम्नि अष्टाविंशतिपादावर्तपरिमाणं क्षेत्रखण्डं यस्याघाटनानि पूर्वतः कुटुम्बि
बव्यस्थविरकसत्कक्षेत्रं दक्षिणतः आश्विनिक४८ पुत्रग्रामीण कुटुम्बिवराहसत्कक्षेत्रं अपरतः आश्विनिपुत्र कध[ ब ]प्पटीयकस
रक्तक्षेत्रं उत्तरतो ब्रह्मदायिकभागीयकसत्कक्षेत्र तथा ४९ चतुर्दशपादावर्तपरिमाणं क्षेत्रखण्डं यस्याघाटनानि पूर्वतः बव्यस्थविरकक्षेत्रमेव
दक्षिणतः कुटुम्बीश्वरक्षेत्रं अपरतः बप्यटीय५० कक्षेत्रमेव उत्तरतः ब्रह्मदेयिकबारिलकक्षेत्रं तथा षट् पत्तकाः येषामाघाटनानि
पूर्वतः विश्छीयकक्षेत्रं दक्षिणतः कुटुम्बीश्वरक्षेत्रमेव ५१ अपरतः कु [ टुम्बी ]श्वरक्षेत्रमेव उत्तरतः पटानकग्रामसीमा एवमेतद्विशत्युत्तर
पादावर्तशतप्रमाणं वापीक्षेत्रं सोदृङ्गं स.. ५२ परिकरं .... .... सधान्यहिरण्यदेयं सदशापराधं सोत्पद्यमानविाष्टकं सर्व
राजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेव ५३ ब्रह्मदायवयं .... न्यायेनाचन्द्राणिवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रा
न्वयभोज्यं उदकातिसर्गेण धर्मदायोनिसृष्टः ५४ यतोस्योचितया ब्रह्मदायस्थित्या भुञ्जतः कृषतः कर्षयतः प्रदिशतो वा न कैश्चि
यासेधे वर्तितव्यमागामिभद्रनृपतिभिरस्मद्वंशजैरन्या ५५ अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छभिरयमस्म
बायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तं च बहुभिर्वसुधा भुक्ता राजा ५६ भिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं यानीह दारिद्रभया
नरेन्द्रर्धनानि धर्मायतनीकृतानि निभुक्तमाल्यप्रतीमानि तानि को नाम साधुः ५७ पुनराददीत षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च
तान्येव नरके वसेदितिदूतकोत्र राजपुत्रध्रुवसेनः लिखितमिदं ५८ संधिविग्रहाधिकृतदिविरपतिवश [ ? ] भटपुत्रदिविरपतिस्कन्दभटेन सं ३२६
आषाढ सु १० स्वहस्तो मम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com