________________
१७८
गुजरातना ऐतिहासिक लेख १२ श्री परममाहेश्वरः श्री धरसेनस्तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भु
तगुणसमुदयस्थगितसमग्र१३ दिमण्डलः समरशतविजयशोभासनाथमण्डलाग्रद्युतिभासुरतरां सपीठोदूढगुरुम
नोरथमहाभारः सर्व १४ विद्यापरावरविभागाधिगमविमलमतिरपि सर्वतस्सुभाषतलखना[ पितलेखेना पि
सुखोपपादनीयपरितोषः समग्रलोकागाध१५ गाम्भीर्य्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृतयुगनृ
पतिपथविशोधनाधिगतो१६ दप्रकीर्तिर्धानुपरोघोज्ज्वलतरोकृतार्थसुखसम्पदुपसेवानिरूढधर्मादित्यद्वितीयनामा
परममाहेश्वरः श्रीशिला१७ दित्यस्तस्यानुजस्तत्पादानुध्यातः स्वयमुपेन्द्र गुरुणेव गुरुणात्यादरवता समभिलष
णीयामपि राजलक्ष्मी स्कन्धासक्त १८ परमभद्र इव धुर्यस्तदाज्ञासम्पादनैकरसतयैवोद्दहन्खेदसुखरतिभ्यामनायासितसत्व
सम्पत्तिः प्रभावसम्पद्वशी १९ कृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनो
वृत्तिः प्रणतिमेकां परि२० त्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवना- ..
मोदविमलगुणसंहति २१ प्रसभविघटितसकल कलिविलसितगतिर्नीचजनाधिरोहिभिरशेषैर्दोषेरैनामृष्टात्युन्नत..
हृदयः प्रख्यातपारुषात्र२२ कौशलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंगाहप्रकाशितप्रवीरपुरुषप्रथनसंख्या
धिगम[ : ] परममाहेश्वरः २३ श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगमविहितनिखिलविद्वज. नमनःपरितोषातिशयः सत्वस२४ म्पदा त्यागौदार्येण च विगतानुसंधानसमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुप
लक्षितानेकशास्त्रकलालोकचरि२५ तगम्भीरविभागो [वा ]पि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समर
शतजयपताकाहरणप्रत्य[ ]लोदन २६ बाहुदण्डविध्वंसितनिखिलप्रतिपक्षदर्पोदयः स्वधनुःप्रभावपरिभूतास्त्रकौशलाभि
मानसकलनृपति २७ मण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातः
सच्चरितातिशयित १ वांया माहेश्वरी महाराज
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com