SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १७४ गुजरातना ऐतिहासिक लेख ४४ मालवके उच्यमानविष[ ये ] चन्द्रपुत्रकग्रामे दक्षिणसीनि भक्तीशत प्रमाणक्षेत्रं यस्याघ[ 1 ]टनानि पूर्व्वतः धम्मणह ४५ डिडकाग्रामकङ्कटः दक्षिणतो देवकुलपाट[ क ]ग्रामकङ्कटः अपरतः वीरतरमण्डलिम - हत्तर क्षेत्रमर्य्यादा उत्तरपश्चि ४६ मकोणे निर्गण्डीतडाकिकाउत्तरतः वीर तर मण्डली एवमेतच्चतुराघाटन विशुद्धं भक्तीशत प्रमाणक्षेत्रं शो ४७ द्रङ्गं सोपरिकरे सभूतवातप्रत्यायं सधान्यहिरण्यादेयं सपरापराधै सोत्पद्यमानावीष्टकं सर्व राजकीयानामह ४८ स्तप्रक्षेपणीर्यै पूर्व्वप्रत्तदेवब्रह्मदेयब्राह्मणविङ्कतिरहितं भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्व्व ४९ तसमकालनं पुत्रपौत्रान्वयभोग्यं उदकातिसर्गेण धर्म्मदायोनिसृष्ट [ : ] यतोनयोरुचितया ब्रह्मदेयस्थित्या भुञ्जत ५० कृषतैः कर्षयतैःप्रदिशतोर्वा न कैश्चियासेघे वर्त्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वजैरन्यैर्व्वा' अनित्यान्यै [ श्व ] य्र्याण्य ५१ स्थिरं मानुष्यं सामान्यञ्च भूमिदानफलमवगच्छद्भिरयमस्मद्दायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तञ्च ॥ बहुमिर्व्वसुधाभु १२ क्ता राजभिस्सगरादिभिः [ । ] यस्य यस्य यदा भूमिस्तस्य तस्य तदाफलं [ ॥ ] यानीह दारिद्र्द्यभयान्नरेन्द्रैर्द्धनानि धर्म्मायतनीकृतानि [ । ] 'बिभुक्तमाल्यप्रति५३ मानि तानि को नाम साधु पुनराददीत । षष्टिवर्षसहस्र [ 1 ]णि स्वर्गे तिष्ठति भूमिद[: ।] आच्छेतीं चानुमन्ता च तान्येव नरके वसेदिति । दूतकोत्र राज - १४ पुत्रश्रीखरग्रह [ : ]लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिवत्रभट्टिपुत्रदिविरपतिस्कन्दभटेन । सं ३०० २० १ चैत्र व ३ स्वहस्तो मम ॥ १। सो २ व करं ७ वातोः ८ शो Shree Sudharmaswami Gyanbhandar-Umara, Surat वां सदशापराधं ४ । णीयं निर्मुक्त १० वांया आच्छेत्ता. विंशति वकालीन www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy