________________
ध्रुवसेन २जानां नोगावानां ताम्रपत्रो
पतरूं बीजू
२९ शोभाविभूषणःसमरशतजयपताकाहरणप्रत्यलोदग्रबाहुदण्डविध्वन्सित ३० निखिलप्रतिपक्षदर्पोदयः स्वधनुःप्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिम. ३१ ण्डलाभिवन्दितशासनः परममाहेश्वरः श्रीधरसेन[ : ]तस्यानुजस्तत्पादानुध्य[1]
त[ : ]सच्चरितातिशयितस३२ कलपूर्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः
परिवृद्धगु३३ णानुरागनिर्भरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नःप्रकृतिभिरधिगतकलाकलापः
कान्तिमा३४ निवृतिहेतुरकलङ्ककुमुदनाथः प्राज्यप्रतापस्थ[ गि ]तदिगन्तरालप्रध्वन्सितध्वान्त
राशिःसततो३५ दितस्सविताप्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण ३६ विदधानःसन्धिविग्रहसमासनिश्चयनिपुणःस्थानेनुरूप[मादे ]शं ददद्गुणवृद्धिविधान
जनितसं ३७ स्कास्साधूनां राज्यसालातुरियतन्त्रयोरुभयोरपिनिष्णातः प्रत्कृष्टविक्रमोपि करुणा
मृदुहृद३८ यःश्रुतवानप्यगवितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदर्व
समयसमुपै- .. ३९ जनितजनतानुरागपरिपिहितमुवनसमवंतप्रथितबा[ ला ]दित्याद्वितीयनामा फरममा
हेश्वरःश्री४० ध्रुवसेनकुशली सर्वानेव यथासम्बध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा __मया मातापित्रोः ४१ पुण्याप्यायनार्य उदम्बरगहरविनिर्गताय[1]नकार[I]हारनिवासिदशपुरत्रैषिद्य
सामान्यपाराशरस४२ गोत्रमाध्यन्दिनवाजसनेयसब्रह्मचारिब्राह्मणबुधस्वामिपुत्रब्राह्मणदत्तस्वामि तथागस्ति
काग्रहारनिवासि४३ [उ ]च्यमानचातुविद्यसामान्यपाराशरसगोत्रवाजसनेयसब्रह्मचारिब्राह्मणबुधस्वमि
पुत्रब्राह्मणकुमारस्वामिभ्या
ताथानका
१वाय विध्वंसित २ प्रध्वंसित पाया शालातुरीय ४ पाया मुदय ५वाया समत्थित " भां 82 पति ४० ७ वांया बुधस्वामिपुत्र
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com