SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ध्वसेन २ जानां नोगावानां ताम्रपत्री ४१ गोत्रवाजसनेयसब्रह्मचारिब्राह्मणमहेश्वरपुत्रब्राह्मणसंगरवये मालवके उच्यमानमु४२ क्तौ नवग्रामकग्रामपूर्व[ दी ] नि भ[ क्ती ]शतं यस्याघाटनानि पूर्वतः वराहोट कग्रामकङ्कटःद[ क्षि ]णतो४३ नदी अपरतैःलष्मणपट्टिका उत्तरतःपुलिन्दानकग्रामकङ्कटः[ए]वमेतच्चतुराघाटन विशुद्धं भक्तीशतं ४४ सोङ्ग सोपरिकरं सभूतवातप्रत्यायं सधान्यहिरण्यादेय सदश[1]पराधं सोत्पत्र मानविष्टिक सर्वराज४५ कीयानामहस्तप्रक्षपणीयं पूव्वंप्रत्तदे[व]ब्रह्मदेयत्र[T]मणविङ्गतिरहितं भूमिच्छि द्रन्य[1]येन[I]चन्द्र[1] कार्ण [वक्षि]४६ तिसरित्पर्वतसमक[ 1 ]लीनं पुत्रपात्रान्वयभोये उ[ द ]कातिसम्र्गेण धर्मदायो निसृष्टःयतोनयो[च ]रुचितया ४७ ब्रह्मदेयस्थित्या गुर्जतोः कृषतोःकफयतोः प्रदिशतोळ न कश्चिद्वा[1]सेघे वर्तित व्यमागामिभद्रनृप४८ तिभिरप्यस्मद्वजैरण्यैवीअनित्य[ 1 ]न्यैश्वर्याण्यास्थिरं म[1]नुष्यस[T]म[1] न्यञ्च भूमिदानफलमवगच्छाद्भिर[य]४९ मस्मद्द[1]योनुमन्तव्यः परिप[ ]लयितव्यश्चेत्युतञ्च ॥ बहुभिर्वसुध[ 1 ]भुक्ता [1]राजभिस्सगर[T]दिभिः [1] यस्य यस्य यद[T]भूमस्त[स्यै] ५० तस्य तद[1]फल[1] [य]निीहाद[1]रिद्रभय[1] नरेन्द्र द्धनौनि धर्म[1] यतनीकृत[1]नि[1]निर्भुक्तम[ 1]ल्यप्रतिम[ 1]नि त[1]नि को नाम शीघुःपु५१ [न] रा[य]"दीत ॥ षष्टीव[र्ष ]सहस्र[T] [ णि ] स्वर्गे तिष्टति भुमिदः[1] अच्छेत्त[1][1]नुम[ त][1]त[7]न्य[व]नरकेव[ से ]दिति ।। दूतकोत्र राजपुत्रश्रीखरग्रह[:] ५२ लिखितमिदं सन्धिविग्रह[ 1 ]धिगृतदिविरपतिवत्रभट्टपुत्रदिविरपतिस्कन्दभटेन ॥ स ३०० २० भ[ 1 ]द्रपद व ५ स्वहस्तो मम ॥ १ या पूर्वसीम्नि २ या लक्ष्मण 3 पाया सोद्नं ४ वाया देयं ५ वाय। विष्टिक पांया प्रक्षेपणीयं पूर्व ७ वांया विंशति ८ वाया पौत्रान्वयभोग्य वाया भुञ्जतो १० वांया कर्षयतो ११ पाया रप्यस्मद्वंशजरन्यैवा १२ या मानुष्यं पाया त्युक्तश्च १४ वांया भूमिस्तस्य १५वांया फलं ११ वाया दारिद्य १७ वांया ईनानि १८ पांया साधु १९ लांयारावदीत २० वांया तिष्ठति भूमिदः २१वाया आच्छेता २२ पाया मन्ता २३ वाये, तान्येव २४ पाया धिकृत. २५ वाय। वत्रभहि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy