SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १६६ गुजरातना ऐतिहासिक लेख पतरू बीजुं २७ गह्नर[ वि]भागोपि प्ररमभद्रप्रकृति र कृत्रिमप्रस्त्रयवि [ न ] यशोभाविभूषणः . समरशतजयपताकाह २८ रणप्रत्यलोदग्रबाहुदण्डविध्वन्सित निखिलप्रतिपक्षदप्पर्दियः [ स्व ]धनु [ : ]प्रभापरिभृतास्त्रकौ [ श ]लाभिमा २९ [ न ]सकलनृपतिमण्डल भिन[ न्दि ]तशासना परमम् [ ]हेश्वरः श्रीधरसेनस्तत्यानुजस्तत्पाद[[ ]नुध्य[[ ]तः सच्चरितातिशयित ३० स[ कं ]लपूर्व्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमा [नि ]व पुरु[ ष ]कारः परिवृर्द्धगुणानुराग ३१ [ नि ]र्भरचितवृत्तिभिर्म्मनुवि स्वयमभ्युपपन्नः प्रकृतिभिरधिगत कलाकलापः [ [][न्ति ]मा[ निर्वृ ]तिहेतुरकलङ्कः ३२ [ कु ]मुदनाथः प्राज्यप्रतापस्थगित दिग[ न्त ] रालप्रध्वन्सितध्वा [न्त ]राशिस्ततोदितस्सविर्ता प्रकृतिभ्यः परं प्र[ त्य ] श्रम ३३ [ थवन्त ]मतिबहुतिथप्रयोजनानुबन्धम् [ 1 ]गमपरिपूर्ण विदधानः षन्धिविग्रहसमासनिश्चयनिपुणः [ स्थ] ३४ रुपमादेशं ददद्गुणवृद्धिविधानजनित संस्कारस्स [[ ]धूंना राज्यसालातुरीय [ त ] न्त्रयोरुभयोरप नि[ ष्णा ]तः ३५ प्रकृष्टविक्रमेोपि किरुणमृदुहृदयः श्रुतवानप्यगर्वितः कान्तोपि प्रशमी स्थिरसौहृदय्यपि निरसिता दो ३६ पवतामुदयसमयसमुपजनितजनता नुरागपरिपिहितभुवन समस्थित प्रथितबालादित्यद्वि ३७ तीयनामा पर ममाहेश्वरः श्री ध्रुवसेनकुशली सर्व्वानेव यथासम्बध्यमानकान्सम [T]ज्ञापयेत्यस्तु व ३८ स्संविदितं यथा मया मातापित्र पुण्याण्य [T]यनयः दुम्बरगहर[वि]निर्गतागस्तिका [T]हार [1] [ 1 ]वासिउ[ च्य ] ३९ मानचातुर्व्विद्यसामान्यपाराशरस [ गो ]त्रवाजसनेय सब्रह्मचारिब्राह्मणकु[ मा ]रस्व [[ ]मिपुत्रब्राह्मण ४० अग्निस्वामिने तथा जम्बूसर विनिर्गतायानका [[ ]हारनिवासि [ उ ] च्यमान [ चा ]तुविद्य सामान्य कौशिकस १२ विध्वंसित पाया परिभूता ४ शासन परिवृद्ध. ८प्रध्वंसित थे। व १० वी पूर्ण सन्धि १२ व व स्थानेनु १३ रूप १४ वधूनां १५ वांया शालातुरीय मनेरपि १९ । करुणा. १७ वां ०८ या यनायोदुम्बर Shree Sudharmaswami Gyanbhandar-Umara, Surat वा स्तस्यानु वां ११ विषयाण पयत्यस्तु www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy