SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १६५ ध्रुवसेन २ जानां नोगावानां ताम्रपत्रो १४ गुणसमुदयस्थगितसमप्रदिङमण्डले[ : ]समरशतविजय[ शो भासन[ 1 ]थमण्ड लाप्रद्युतिभासुरतरान्सपीठोदूढे१५ गुरूमनोरथमहाभ[ 1 ]ः सर्वविद्यापरावर विभागाधिगमविमलमतिरपि सर्वतस्सु भ[ 1 ]षितलवेनापि सुखोपपा१६ दनीयपरितोषः समप्रलोकागाधगाम्भीर्य्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्य []णस्वभावः खिली१७ भूतकृतयुगनृपतिपथविशोधनाषिगतोदयकी[द्धि `नुपरोधोज्ज्वल[ त ]रि___ कृत[ 1 ]|सुखसम्पदुपसेवानिरू१८ ढषादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तस्प[ 1 ]द [1]नुध्य[ ]तः स्वयमुपेन्द्रगुरुणेव गुरुण[1]१९ त्याबरवता सममिळपणीयामपि राजलक्ष्मि स्कन्ध[ 1 ]स[क] [1]परमभद्रइव धुर्य्यस्तदाज्ञ[ 1 ]सम्प[ 1 ]दनैक[ र ]सतयैवोद्वह२० न्खेदेसुखररि[ भ्य ] [1]मन[ 1 ]य[ 1 ]सितसत्वसम्पतिः प्रभावसम्पद्वशीक [त नृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि २१ परावज्ञामिम[ ]नरसानालिङ्गितमनोवृत्तिः प्रणतिमेर्का परित्यज्य प्रख्यातपौरुषा भिमानैरण्यरातिभिरनासादित२२ प्रतिक्रियोपायः कृतनिखिलभुवन[ 1 ]मोदविमलगुणसङ्गतिप्रेसभविघटितसकलक लिविल[ सि ]तगतिर्नीचजना२३ घिरोहिभिरशेषैर्दोषैरन[ 1 ] मृष्टात्युनतहृदयः प्रख्यातपौ[ रु ]षास्त्रकौशलातिश यगणतिथविपक्षक्षितिपतिलक्ष्मी२४ स्वयग्रहप्रक[ 1 ]शितप्रवीरपुरुषप्रथमसंख्याधिगम[ : ]परमम[ 1 ]हेश्वरः श्रीख. रग्रहस्तस्य तनय२५ तत्पादा[ नुध्य ][1]तः सकलबि[ब [ 1 ]धिगमविहितनिखिलविद्वजनमनः परितोषातिशयः सत्वताम्पद[ 1 ]त्य[1]गौदा[ य्र्ये ]२६ णच विग[ त ][1][ स धान[ 1][ श ]म[ हि ]तार[1]तिपक्षमनोर थाक्षभाः सम्यगुपलक्षिति[1]नेकशास्त्रकलालोकचरित १ वायदिपण्डल: २ पांया रांस 3 पाया गुरु ४ पायो कीर्तिद्धा अने तरीकृता ५वाय लक्ष्मी पांय. रतिभ्या ७ वांया सत्व ८ पाया मेकां ८ पाये। संहति १० वांय क्षितिपति. ११ वांया स्वयग्रह १२ वांया स्तत्पा १३ वाया सत्वसम्पदा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy